पृष्ठम्:भरतकोशः-१.pdf/71

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

মূলতঃনত্য: कूर्मकै कथयन्त्येनमपरे कूर्मकाकृतिम्। प्रणामे विनये कार्यो गुरुसम्भाषणेऽपि च । प्राङ्मुख: कम्पितो वक्ष्: स् ित६इतेि स्त्रियामपि । कातरे स्यादथेयत्ता पारिछेदे तु विच्युतः । सखेद्वचसीदानी इयर्थेऽस्य च मृचने ॥ अझिाप्रतिझयीनाथे प्रसादेऽवहेितेऽपि च पक्षपाते पराधीने भक्षणे प्रतिपादने ॥ सेवायामपि योज्यौऽसौ लोकयुक्तश्यनुसारतः । विच्युतश्लिष्टपाइर्वोऽसौ भिक्ष्ायां करपात्रिणाम्। इतराण्यपि कर्माणि बुधैरूह्यानि युक्तितः ॥ अयायिनः अशोकः अन्योन्यक्षिष्टमूलाप्रपाश्र्वगौ सर्पशीर्षकौ। यत्र सोयं कपीतः स्यात्कूर्मक्इवेत्यसौ मतः । वक्ष्:प्रदेशनिहेितः प्रणामेऽसौ प्रयुज्यते । गुरुसम्भाषणे चैष हृदेि ३ाद्भवन्नतोन्नतः । विनयाङ्गीकृतावेषा पाश्र्वे किश्चिन्नतो भवेत्। स्त्रीणां कापुरुषाणां च ह्रीने गीते च सम्मतः॥ विमुक्ताङ्गलेना योगः कर्तव्य: खिन्नभाषिते । तथैव प्रसृतः किंविद्वेतावद्दितेि भाषणे । कपोलै– समौ क्षामौ कम्पितै च फुल्लाख्यौं कुञ्चितावपि । पूर्णों कपोलै षोढेति तल्लक्ष्माद्यधुना डुवे ॥ अशोकः कफिल:--फूत्कारदोषः कफिलस्तु कफोद्रेकपरिभूतान्मुखाद्ध्वनिः । विरससुकुटितश्रोतृचित्तोद्वेगः ॥ कफिलः कफतो वक्राद्विस्वग्रफरणे स्मृतः । विद्युद्विध्वस्तवृक्षेोत्थ ऋक्ष्रूानानुकारकृत् । किमठध्वजः-मेलरागः (ट्यामलाङ्गीमेरुजन्यः ) (आ) स रि ग म प ध नेि स (अव) प ध प म गरि ग स >< कम्पः कमलमुखी-धुवावृतम् (पञ्चक्षरा) यदि च गुरुः पढनिधने भवतेि हि सा कमलमुखी। (उद) विमलघणी (छाया) विमलघनः ॥ भरतः उत्तमेषु प्रयोक्तव्या धुवा पद्ममुखी सदा ! पचप्पुटेन तालेन रागे पञ्चमसंज्ञकेil সীনা: कृमलमोद्दर्न-मेलरागः (हरिकाम्भोजीमेलजन्य:) (आ) स रेि म प नेि ध स (अव) स ध प म ग रेि स সঞ্জ कमलविलासः-देशीताल: SSSS || | | | | | || eరిధిరిరిడిరిడిడిరిడి इम्मीरः कमलाननः-देशीताल: ll sSS $$$ llo & इम्भीरः कमलामनोहरी-मेलरागः मध्यमावतीमेल: (आ) स ००० ग म ०प०० नेि ० स (अव) स ० नेि ० ध प ० म ग ००० स क्रमलिङ्गावसन्त:-मेलरागः (साल्वगमेल्जन्यः) (आ) स रेि ग रि म प ध नि स (अव) स नि ध म ग रिस कमाची-मेलरागः (आ) स ०००० म ०प० धनि ० स (अव) सनि ०ध ० प० मग ० रि० स कम्प:--शिल्फ्काङ्गम्। श्रृश्यते परिवारप्रार्थनामिः क्रियाविति । मनसश्वलनं कम्पोऽकाण्डेनाकामतो यथा ॥ कम्पः-सालिकभावः शीतभयहर्षरोषस्पर्शजरासंभवः कम्प: । देपनात्फुरणात्कम्पाद्वेपथु सम्प्रदर्शयेत्॥ शारदातनयः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/71&oldid=157868" इत्यस्माद् प्रतिप्राप्तम्