पृष्ठम्:भरतकोशः-१.pdf/172

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झवनंदनः: नलिनी-मात्रावृतम् བ་ལ་ཉི་ཟླ་ཐ་ཆ a ཧཝ་ཏི་ཤྲཱི་ཟ་བར་ལ་ཚོད་མ། ། नलिनीपद्मकोशैं–नृत्तहस्तै व्यावृतिक्रूिझया यत्न पद्मकोशौ करौ यदा । आश्लिष्य स्वस्तिकीभूय मिथस्स्यातां पराङ्मुखौ॥ तदास्थौ नलिनीपद्मकोशावथ परेऽन्यथा। पद्मकोशाभिधौ हस्तावितरेतरसम्मुखौ ॥ मणिबन्धसमायुक्तौ भूत्वा प्राप्तौ पृथग्यदा । व्यावृतौ परिवृतैौ च तदैताविति मेनिरे ॥ व्यावृतिपरिवृतिभ्यां करौ चेत्पद्मकोशकौ । जानुनर्निकटं प्राप्ताविमै केचित्तदा जगुः। इमैौ कीर्तिधरः प्राह् पद्मवर्तनिकामपि । –धुवावृतम् (अष्टक्षरम्) यदि खलु पञ्चगर्क पुनरपि चान्त्यतमम्। गुरुचरणे तु भवेद्भवति हि सा नलेिनी ॥ नजलगाः पुलेिनतलंगणये भरतः -भुवावृतम् लघुनी गुरुच, द्विगुणं यदिचोञ्चरणे चरणे, कथिता नलेिनी॥ पवणाहतका । पवनाहतकाः। भर्तः नवक्रीड:-देशीताल: विधातव्यं नवक्रीडे विरामान्तं द्रुतद्वयम्। ο ο नन्दी नवग्रहम्–अङ्गुलिमूषणम् माणिकेण सरागेण मौक्तिकेन सुशेोमिना। प्रवालेनातिरम्येण तथा मरकतेन च ॥ पुष्यरागेण वज़ेण नीलेन परिशेोभिना । गेमेधिकेन रत्नेन वैडूर्येण विनिर्मितम्॥ रनैनैवग्रहस्थानैनैवभिः परिकल्पितम्। नवमहमिति ख्यातमङ्गुलीयकमुत्तमम्॥ नवनन्दनः-देशीताल: गुरुद्वन्द्रे लगौनध लसुनौनवनन्दने। सार्धाष्टमात्रा ! नागगान्यारी नवरोजुः-मेलरागः (धीरशङ्कराभरणमेलजन्यः ) ( अा ) प ध नि स रेि ग म प प . (अव) म ग रिस नि ध प प , नवलतिका–संगीत श्रृङ्गारङ्गमू यत्र क्रस्ते.प्रिय इतेि पृच्छद्भिः पलाशादेिनवलताभिः प्रियजनो हन्यते सा नवलतिका । भोज সঞ্জ नवरसः-मेलरागः (गवाम्भोधिमेळजन्यः ) (आ) स ग म प ध नि ध स . (अव) स नि ध म ग स . नाकजयन्ती-मेलरागः (घीरशङ्कराभरणमेलजन्यः) ( आ ) स ग रेि ग म ध नेि प स . (अव) स नि प म ग रि स . মন্ত্র नागकृतेिः-क्रियाङ्गरागः क्रियाङ्गद्वितर्य भावकृतिर्नागकृतिस्तथा। लक्ष्यमार्गाप्रसिद्धत्वान्न सम्यगिह् लक्षेितम्॥ স্কুল: नागक्रिया-रागः न्यासांश्ाप्रह्सप्तम...............गधरितारा च । आन्दोळिताद्दिगमका षड्जे मन्द्रा च नागकृतिः॥ নানয়: सप्तमांशग्रहन्यासा समन्द्रान्दोलेितखना । धैवतर्षभगान्धारा ज्ञेया नाराकृतिस्सदा ॥ ग्राष्ठिकः नागपttन्धारः-रागः गान्धारीपञ्चमीजातो नागगान्धार उच्यते। गान्धारांशमह्न्यास: षड्जाल्पः काकलीयुतः । सावरोही प्रसन्नान्तो धैवतस्तारमन्द्र्योः। नागगान्धारलक्ष्मैर्वे निर्णीतं तिलादेिभिः ॥ । तन्द्वयन्तीपक्वसीभ्यांlनागगान्धारसंज्ञकः । पञ्चमांशेन्तगान्धारः पूर्णस्स्यात्सप्तभिरखरैः । (अा) सरि गरि म प ध नि स . (अव) स नि ध प म ग रेि ग स .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/172&oldid=157805" इत्यस्माद् प्रतिप्राप्तम्