पृष्ठम्:भरतकोशः-१.pdf/127

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छिन्ना–कटी मध्यस्य वलनाच्छिन्ना श्रमे पृष्टविलोकिते | नते तियैङ्कमुखे मध्यवलनाद्भजते कटी । छेिन्नाऽभिधा सा व्यायामपृष्ठतः प्रेक्ष्णाद्वेिभिः । वेिप्रद्ासः ॐथयिनः छेदः-बाद्यप्रबन्धः यत्र विछेिद्य विछेिद्य वाद्यं वाद्यविशारदैः । विकृतं वाद्यते हुरूतलाघातैर्दुतैर्मुहुः। स छेद् इति संप्रोक्तः प्रबन्धेोऽन्वर्थनामकः॥ दुतैः करतलाघातैर्विकृतैर्यत्र वाद्यते । वाद्ये वेिछिद्य विछेिद्य छेदृमिछन्ति तं बुधाः॥ छेद्यकम्–गीतछेदः भिन्नवाक्यतयार्थानां छेद्यकं संप्रचक्षते । छेवाडी-प्रथमरागः हिन्दोलकस्य छेवाडी भठ्ठातान्तसमुद्धवा। षड्जझिर्षभर्हीना स्यात् श्रृङ्गारे मन्द्रधैवताः॥ मोक्षदेवः वेमः

  • 一罹可;

छेवाडी रिषभत्यक्त सत्रय भाषया मता । अंशे प्रहे षड्जकधा रिहीना गान्धारमध्यध्वनिधैवताद्या । विश्वप्रसन्नैगैमकैः प्रकीर्णा छेवाडिकाख्याभिहितेह भाषा ॥ झन्यः षट्खरजनितैर्गेमकैश्छेवाडी रिषभवर्जिता ३ाश्वत् । धैवतशब्दविकीर्णा गपन्यासेन संयुता भवति । ऋश्यपः --মাম্বাক্ষায়: हिन्दोलभाषा छेवाडी प्रहांशन्यासषडूजका। भारधा सगमैर्मन्द्रा गापन्यासा रिवश्विता । छोहारी-राग मध्यमग्रहणन्यासा षडूजांशा निविवर्जिता । भट्टमाधवः जङ्घा जगदकमल्लः सङ्गीतचूडामणिकारः। अयं विक्रमाङ्कद्देव इति प्रथितनाम्नः त्रिभुवनमल्लस्य पैौन्नः । सोमेश्वरस्य पुनिः। पाश्चात्यचाळुक्यराजवंशीय: । प्रतापचक्रवर्तीतेि बिरुद्वान् । काल: कै. प. ११३४-११४५ जगद्धरः सङ्गीतसर्वस्वकारः । अनेनैव,मुद्राराक्ष्सव्यारब्यापि कृता। अयॆ शुभंकरात्प्राचीनः, यत: शुभङ्करोऽमुं प्ररंसति । मुद्राराक्ष्सव्याख्याने गौडेन्द्रगजपतिप्रस्तावोऽस्ति । तस्मादयं १५१० कालीनो भवेत् । सं - स इतेि लाञ्छित: कश्चन ग्रन्थ उपलब्ध: । अर्य संगीतसरणिर्वा सङ्गीतसर्वस्वं वा इति विप्रतिपत्तौ, सङ्गीतसरणौ, सं, स. इति संज्ञितग्रन्थस्थविषयाणामभावात्, सङ्गीतसर्वस्वे अल्पभागस्यैवोपलंभात् उपरिभागे तस्योपलम्भः स्यादेितेि, सं, स, संज्ञितो ग्रन्थः संगीतसर्वसॄन नष्ठभाग इति मन्यामहे। सं. स. संज्ञिते कोशे सरस्वतीदासा इति ग्रन्थकर्तृबिरुद उपलभ्यते । उदयवत्सनामापि दृश्यते । उद्यवत्सः क इति न ज्ञायते । उपलब्धभागे गीततालादिलक्षणे कल्लिनाथस्य रत्नाकरव्याख्याया अनुवादः श्रेोकरूपेणति । तस्मात्कल्लिनाथाद्र्वाचीनः जगन्मणि:-मेलरागः (नटभैरवीमेलजन्यः ) (आ) सरि म ग म ध नि प ध नि स. (अव) स प्र म ग रेि स . जगन्मोहनम्–मेलरागः (जलार्णवमेलजन्यः) (आ) स रि म प ध स नि स . (अव) स नि ध प म ग रेि स . जगन्मोहेिनी-मेलरागः ( मायामाळवगौल्मेलजन्यः ) (आ) स ग म प नेि स . (अव) स नि प म ग स . जङ्गल:-मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) (आा ) नि ध नि स' रि ग म प ध नि . (अव) ध प म गरिस िन ध िन स. जङ्घा - मोद्वाहिताख्या वर्तिता परिकीर्तिता।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/127&oldid=157755" इत्यस्माद् प्रतिप्राप्तम्