पृष्ठम्:भरतकोशः-१.pdf/124

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

la चुझितम्। सोच्छृसितैर्निश्वसितैः सन्तापैश्चैव हृद्वयञ्शून्यतया । अभिनेतव्या चिन्ता मृजाविहीनेतरधृत्या च ॥ ई भरत: –चित्राभिनयः हनुस्थले पताकस्तु चिन्ताभावनिरूपणे। पुरोभागे पताकस्तु चलेतस्तापदशैंने। सूचीहस्तश्चालयित्वा दर्शितश्चाङ्गकम्पने । विनायकः चिन्दमू–देशीनृतम्। बन्दर्मिंति क्वचित्पाठ: । त्रिधा चिन्दं बुधैः प्रोक्ते विडचिन्दं तचिन्दकम्। स्वल्पचेिन्दं तृतीयं च सैव स्यात्कलचारिका ॥ विह्वम्-हृतप्राणः प्रत्यक्षाणां परोक्ष्णां वस्तूनां नाटयकर्मणेि स्थावरत्व जङ्गमत्वमेयुषामपि ताइशाम्। तदाकारप्रकटनं तन्मुखस्य निरूपणम् । तत्स्थानदर्शनं वापि ध्वजानां चापि दर्शनम् ॥ तद्वायुधप्रकटनं तद्रतेर्वा निदर्शनम् । तत्प्रतिमाद्वज्ञैनं वा तचेष्ठादृशैनं च वा इत्यादिभेदैर्यन्नाट्यँ बिह्वमित्यभिधीयते । चिबुकम् विवुर्क् सप्तधोद्दिष्टं जिह्वाद्न्तोष्ठकर्मभिः। ट्टनं लेहनं छिन्नं खण्डनं चुकितं समम्। द्वं च लक्ष्णै त्वेषां विनेियेोगश्च कथ्यते । अङ्गुष्ठानुगते तेषां क्रियया लक्षितं सुटम्। तथापि लक्ष्यते किञ्चिञ्चिबुकं सुखबुद्धये ॥ । व्यार्दीर्णै श्वसितं वक्रं संहतं चलसंहृतम्। स्फुरिंत चलितं लोलमेवं चिबुकमष्टधा ॥ कुम्भः चिरविभासिनी-मेलरागः ( धीरशङ्कराभरणमेलजन्यः) ( अा) स रि म प म नि ध नेि स . (अव) स नेि प ग रेि स , चुझितम्–बुिकम् - दन्तपङ्कधीस्थितिदूरे जुम्भायां बुक्तिं मतम्। ज्यायनं ज्यायनः १६ चेष्टब्यतिकर५ चूलिका-अर्थोपक्षेपकः अर्थोपक्षेपणे चूडा बह्वर्थैसूतवन्दिभिः। चूडा - चूलेिका। चूलेिकाया: कचिद्राह्ये कचिन्मध्ये निवेशनम्। मध्ये च वेणीसंहारे दृश्यते चूलेिका तथा । तदविच्छेदहेतोस्तु चूलेिका भोजकल्पिता । गर्भाङ्कङ्कमुखाभ्यामबहिष्काभ्यां खभावतस्त्वङ्कत्। इति वृत्ताविछेदस्य च हेतुतया चूलेिका कथिता । अङ्कमुखे गर्भाङ्कः कार्योऽस्मिन् चूलिकापि वा कुशलैः ॥ माभूदेति वृत्तान्ताविच्छेदो विस्तरो बेति। अङ्कादबाह्य वेवाङ्कमुखाङ्कवतारो खतः । अन्तर्यवनिकासंस्थैः सूतमागधवन्द्रिमिः अर्थोपक्षेपणं यत्र क्रियते सा हि चूलेिका । एकैकानि शिरांसीति पक्षादौ सा च दृश्यते ॥ शारदातनयः चूलेिका संज्ञाशब्दोऽयम् । नेपथ्ये स्थानस्थितानां कार्यवशाद्विहितानामालापानां यथा पटीमध्यगतैस्सूतमागधादिभिः । अर्थोपक्षेपणं यत्न सा चूलेिका । अत्र वन्दिनों नग्नाचार्याः। यथा 姆” अश्वत्थामाङ्के सूतः | मुद्रराक्षसे तृतीयाङ्के वन्दी ! अश्वकुट्टस्तु आह - - अन्तः पटीनिवेिष्ठेयेत्क्रियतेऽर्थनिवेदनम् । अन्तर्यवनिकासंस्थैश्चूलेकार्थप्रकाशनम्। कोहल: सागरः -मणिबन्धभूषणमू रुचकस्योध्र्वे अग्रबाहुस्थाने प्रसिद्धा चूलेिका । चेतोहिता-चतुर्दशाक्षरवृत्तम् वसन्ततिलकवृत्तमेव रामकीर्तिमते चेतोहितेत्युच्यते । चेष्टाभयकरम्–नर्म चेष्टया विदधद्भीतिं चेष्टाभयकरं विदुः । so सāश्वरः चेष्टाव्यतिकरम्–नर्म - व्यापारेणैव यद्व्यक्तमभिलाषानिवेद्नम्। कुरुते तदिह प्राच्याश्वेष्टव्यतिकरं विदुः । सद्रश्वरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/124&oldid=157752" इत्यस्माद् प्रतिप्राप्तम्