पृष्ठम्:भरतकोशः-१.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धीराधीरा धीराधीरा–नायिका 'वीराधीरा तदुभयं व्यनक्ति रतिवेष्टितम् । धीरोदात्तः– नायकः धैर्यं यत्न गुणसन्निवेशच।रुत्वादुदात्तं स श्रीरोदात्तः । यथा - रामः । भोज: धीरोद्धतः---

-- बायक:

य यत्र गुणानां हीनाधिकयोगादुपहतं स धीरोद्धतः । यथा- दृष्टिस्तृणीकृत इत्यादि वीरचरिते । घुतम् - शिरः --- पर्यायेण शनैस्तिर्यग्गतमुक्तं श्रुतं शिरः । शून्यस्थानस्थितस्यैव पार्श्वदेशावलोकने || शारदातनयः अनाश्वासे विस्मये च विषादेऽजीप्सने तथा । प्रतिषेधे च तस्योक्तः प्रयोगो भरतादिभिः ।। क्रमेण चालितं तिर्यक् मन्दं मन्दं धुतं शिरः । प्रतिषेधेऽनीप्सितार्थे विषादे विस्मये तथा ॥ अनाश्वासे शून्यतायां कार्य पार्श्वावलोकनम् । स्वैच मेदो विज्ञेयः शिरः पार्श्वावलोकनम् !! क्रमेण तिर्थङ्नमितं शनैरुक्तं धुतं शिरः | घूननम् – प्रतिमुखसन्ध्यङ्गम् विधूतस्य नामान्तरम् | विधूतशब्दे द्रष्टव्यम् ।

---स्थलस्थ व्वाउनुसम्

संहतस्थान के स्थित्वा शिखरद्वितयं हृदि । दक्षः पताकः प्रसृतः वामस्तु शिखरो हृदि । दक्षिणाङधिः पुरस्थः स्यात्साघैतालान्तरे भुवि । कुवितस्थानकेनाथ पादौ हस्तौ प्रसारितौ ।। तिर्यगुत्पवनं कुर्यात्संहतस्थानके स्थितिः । धूसी वाडस्तु गदितः सङ्गीतज्ञैः पुरातनैः ।। भोजः शाक्ष: वित्रदासः कुम्भः २२७ 1 धृतिः -- ध्रुवावृत्तम् धृतिसंज्ञा च विज्ञेया लघु गुरुकद्रयम् । यथा- उमेश: - इति एकः पादः नृतर्गतयोः प्रयोकव्या. नान्यः --व्यभिचारिभावः शौर्यविज्ञान श्रुतिविभवशाचा चारगुरुभक्त्यधिकमनोरथार्थ- लाभक्रीडादयो विभावाः | अनुभावास्तु प्रामानां विषयाणासुप- भोगादप्रातातीतोपहतविनष्टानामननुशोचनादयः । भरतः देहपुष्टिरुपलक्षणं गता न तु शोचनानामनुभावादीनाम् । रामचन्द्रः धृष्टः सुखदुःखेषु समत्वेनोत्पद्यते धृतिः। तामचलत्वादिभिरभिनयेत् । सागर: -चित्राभिनय: ज्ञानविज्ञानगुवोदिसत नोनार्थसिद्धितः । लनादिभिश्व चित्तस्य नैरा धृतिरुच्यते ।। शिरसः पार्श्वभारोतु कपित्थो लज्जितार्थक । बिपताकः पुरोभागे गुरुभक्तौ विधीयते ॥ हृदिस्थाने तु सुकुलो व्योमस्थानं पताककः ! मोक्षज्ञाने दर्शयन्ति भरतागभवेदिनः || पुरोभागे तु चतुर: तिर्यग्बद्धस्थितो यदि । हंसाम्यं तन्मुखे चैव चालयेच्छास्त्रवोधने । धृतिछन्दोवृत्तानि घृत्यामपि हि पिण्डेन वृत्तान्याकल्पितानि हि | तद्ज्ञैः शतसहस्रे द्वे शतमेकं तथैव च ॥ द्विषष्टिश्च सहस्राणि चत्वारिंशच योगतः। चत्वारि चैव वृत्तानि समसंख्याश्रयाणि तु || घृतिवर्धनः-मेलरागः ( धीरशङ्कराभरणमलजन्यः ) (आ) सगमपधस. (अव) सनि ध प म रिग रिस. लज्जाश तिरस्कृत्य कुर्याद्वथवसितं तु यः । सावष्टम्भ इवान्येषु नरोऽसौ घृष्ट उच्यते ॥ विनायकः भरतः भज भावविवेकः