पृष्ठम्:भरतकोशः-१.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जयमनोहरी जथमनोहरी-मेलरागः ( खरहरप्रियामेलजन्यः ) ( आ ) सरिगमधस. (अव) सनिपम गरिस. जयमल्लः– देशीताल: जगणो लो दूतौ पश्च जयमल्ल इति श्रुते । ९ मालाः । जयमाला-प्रबन्धः जयमाला प्रगातव्या जयतालमनोहरा । जयादिपदसंबद्धा द्विधा सा भिन्नलक्षणा | मेदिनी नन्दिनी प्रोक्ता ततो वृन्दावनी कमात् । मेदिनी जयतालेन तेनान्येन च नन्दिनी || बृन्दावनी च विख्याता जयेनान्यद्वयेन च । गद्यपद्यप्रबन्धेन गातव्यो गीतकोविड़ैः ॥ यस्योद्वाहादयो भङ्गैः पदैर्जयपदादिकैः । रच्यते जयमालाख्यप्रबन्धस्स पुनस्त्रिधा || मेदिनी नन्दिनी वृन्दावनी त्येतासु मेदिनी | प्रगीता जयतालेन नन्दिन्यन्ये तु केचन || बृन्दावनी जयेनान्यतालाभ्यामपि गीयते । एतत्तयमपि द्वेघा प्रत्येकं गद्यपद्यतः । पदैरन्यैरिहाभोगो भवतीत्यूचिरे परे । पदैर्जयादिकैर्गेया जयतालेन संयुता । जयमाला भवेदेव देवतानन्ददायिका || -देशीताल: जयमाला दलौ गयौ। 0155 जयमोहनम्-मेलरागः ( गमनश्रममेलजन्यः ) ( आ ) सगमपधस. (अव) सनि. ध प म ग रिस. मञ्ज जयरामः –मेलरागः ( हरिकाम्भोजीमेलजन्यः ) (आ) सरिगमपध नि स... (अव) सनि. ध प म ग स. 17 ताळप्रस्तार: हरिपाल: इयं त्रिविधा, जयनन्दब्रह्मातालेश्व । पुनः गद्यपद्यप्रभेदेन साद्विघा | श्रीकण्ठः पण्डितमण्डली सोमेश्वरः श्रीकण्ठः २२५ 1 / } जयश्री:-

- प्रवन्धः

अयमेव विजयश्रीः । 1 यस्योद्वाहादयो बद्धाः पस्तेन्नैः स्वरैस्तथा । बिरुदैरपि गीयन्ते तालेन च जयश्रिया || विजयश्रीप्रबन्धश्च न्यासस्तालद्विमानतः । आभोग: स्वपदैरन्यैः कर्तव्य इति केचन || मञ्ज 1 जया – ध्रुवावृत्तम् चतुरक्षरा। प्रथमतृतीययोर्लघुः । अधमानां प्रयोक्तव्या काकुभेन जया सदा अल चाचपुटस्ताल: पाटाक्षरसमन्वितः || (उदा) चणन्तरे (छाया) वनान्तरे - 1 --मेलरागः कोमलाख्यौ रिधौ यत्र गनी व तीव्रसंज्ञितौ । मस्तीव्रतरसंज्ञः स्याज्जयश्रीनामके पुनः । आरोहणे रिधौ नस्तो निरूरोद्राहमण्डिते || प्रथमप्रहरोत्तरगेया। - देशीताल: जयश्रीनाम्नि ताले तु क्रमेण गलगा लगौ | 5 15 15 चेमः जयसिंहः अयं त्रिभुवनमल इति प्रसिद्धश्चक्रवर्ती स्यात् । एतन्नामानो बहव आसन् । एतदीयमन्थो नाद्यापि लब्धः। हम्मीरेण शृङ्गा- रसारे अस्य नाम गृहीतम् । त्रिभुवनमल्ल एकादशशतके चक्र सीत् । पश्चिमचालुकथचक्रवर्ती चायं कल्याणनगरसचिव | सतिस्म जयाभरणं पाण्डमण्डली काकुभेनेति ककुभरागस्य भाषाम्वन्यत्तमेन रागेण । - श्रुतिः ऋषभस्य द्वितीया श्रुतिः जयानन्दः – देशीताल: जयानन्दे सगौ मतौ। 11sss जयाभरणं-मेलरागः ( सूर्यकान्तमेलजन्य: ) (आ) सरि ग म प ध नि सं. (अव). सधनिपम रिग मरिस. अहोबिलः नान्यः अनूपः मद. भअ