पृष्ठम्:भरतकोशः-१.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रलेखा चित्रलेखा-अष्टादशाक्षरवृत्तम् सतन य य याः चिलवती – मूर्छना नवर्तमेचमी मुर्छना पञ्चमस्य यदा तत्तु जायते च प्रमूर्छनम् । तदा चित्रवती ज्ञेया चित्रसौख्यक श्रुतेः ॥ वादिमत्तगजाङ्कुशः अस्याश्चित्रावतीति नामान्तरमध्यस्ति । इयं योषित्प्रिया पण्डितमण्डली चित्रवराली --मेलराग : ( नटभैरवी मेलजन्यः ) (आ) सरि गरिम प ध नि स. (अव) सनिमगरिस. चित्रवेलारागध्यानम् शय्यास्थिताया घननायिकायाः समीपताम्बूल करण्डवाहिनीम् । तस्याः पदामस्थितवामहस्तां भजामि नित्यं बरचित्रवेलाम् || चिव वेलाहुली–मेलराग: लक्षण न दृश्यते । चित्रवेलावली-भाषाङ्गराग: धान्तग्रहांशा मृदुगा च पूर्णा निगप्रदीप्ता विरतौ दिनस्य | प्रोक्ता सबीभत्समयानकाख्ये वेळावली चित्रपदोपयुक्ता || कुम्भः चित्रसौरभम् –मेलरागः ( नागनन्दिनीमेलजन्य: ) (आ) सरिगमपधनि घस. (अव) सनि ध प म ग स. भरतः चित्रस्वस्तिकम् --- करणम् विभङ्गीवलितं गाव कर्णक्षेत्रेऽलपलवौ । स्वस्तिको चरणौ चापि तच्चित्रस्वस्तिकं मतम् || चित्रा श्रुतिः ऋषभप्रथमा श्रुतिः । मञ्ज रागसागरः मेललक्षणे सझ देवण: 1 4 I –वृत्तिः यन्त्र वाद्यं प्रधानं स्याद्गीतं च गुणतां व्रजेत् । तत्र चित्रा भवेद्वृत्तिरिति चित्रगिरां गिरः चित्रगिरां कुम्भकर्णादीनाम् | चित्रा वाद्यप्रधानत्वं गीतस्य गुणतोच्यते । मनोहर्षप्रदा - इयं । नन्यावर्तग्रामे चतुर्थी मूर्छना। यदा सञ्जायते सम्यङ्मध्यमस्य प्रमूर्छनम् । तदा चित्रा _____प्राकृते मात्रावृत्तम् दौ लघु अथवा गुरुरेकः दौ चतुर्मालिकौ । --तानः नि- लोपः षाडवः । रिसधपमग. वादिमत्तगजाङ्कुश : - ध्रुवावृत्तम् (सप्ताक्षरम् ) द्वितीय सतृतीय तदान्त्ये इह दीर्घम् । यदि त्र्यं तु पादे भवेत्सा किल चित्रा || चित्राम्बरी अथवा जः अथवा नलः चतुमाल: अथवा पञ्चमात्रिक: एकः चतुर्मात्रिकः एकः पन्चमात्रिकः गः । विरहाङ्कः कुम्भ: चित्राम्बरी-मेलकर्ता सरिग०० मप० ध नि सं. शाङ्गे : सन्दशहस्तस्याङ्गुलीकम्पनात् कर्तव्यः । समा दृष्टिस्सम शीर्ष कर्तेरीहरत चालनम् । त्रिपताकः पुरोभागे क्रीडाभागनिरूपणे || ऊर्ध्वाधोभागचलनं हंसास्यस्य तथैव च । पाश्र्वभागे तु शिखर: स्तम्भितस्तम्भदर्शने || पण्डित मण्डली इयं मुदत्ययुच्यते । ( उदा - ) बलाकाफुलबद्धम् । यसगाः ।। भरतः चित्ताभिनयः कुम्भः महारराष्ट्र विनायकः मझ