पृष्ठम्:भट्टिकाव्यम्.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

INDEX OF VERSES ॥ । विभीषणस्ततो० १५. १ o o वृद्धिक्षयस्थान० १२. २६ विभीषणोक्तम् १२. ५५ वृद्धौरसां राज्यधुरां ३. ५४ विमलमहामणि० १ ३. ३७ वन्दिष्ठमाचीत २. ४५ वियति व्यत्य० वेदिवत्स ० ७. ४५ वियत्यानभ्रतुः १४. ११ वेदोऽङ्गवांस्तैः १६ वियोगदुःखानुभवा० २. १४ वेश्मान्तर्हणनम् ९. १०३ विराधतडफा० ९. ११६ वैखानसेभ्यः ३. ४६ विराधं तपसाम्। ९. १३३ वैदेहीं दृष्टवान् ८. १२८ विरुग्णसंकीर्ण० १२. ७५ व्यकृक्षद्वानरा० १५. ४७ विदग्णोदग्रधाराग्रः ५. २५ व्यजिघृक्षसुरान् १७. ३९ विरूपाक्षस्ततो १७. ७८ व्यतिघ्नन्तीम विरूपाक्षो जहे १४३५ यतिजिग्ये विलुलितपुष्पह९ ८. १३१ व्यनाशयंस्ततः १७७६ विलोक्य द्योतनम् ७. १५ व्यरमत्प्रधनात् ८. ५३ विलोक्य रामेण व्यश्नुते स्म तत: १८. १ विलोक्य सलिल० ७. १०८ व्याख्यागम्यमिदम् २२. ३४ विलोचनाम्ब ९. ८७ व्याप्तं गुहाशयैः ६. ९४ विलोलतां चक्षुषि ११. ३७ व्यायच्छमानयो ६. १२ विवृ त्तपाश्र्वम् २. १६ व्योम प्राचिनुताम् १७८५ विशङ्कटो वक्षसि २. ५० व्रज्याबती ७. ७० विशिश्वासयिषाम १४. १२ ब्रणकन्दर० विश्वासप्रद० ६. ९० व्रणैरवमिष ० विषधरनिलये १०. ४६ त्रातीनव्यालीप्रास्त्रः ५. १२ विषसादेन्द्र० ९. ९१ विषह्य राक्षसाः। ९. ७३ विष्यन्दमन० ९. ७४ शक्ति संस्वजते १८. २३ विस्फुलभिर् ९. ७६ शक्तिरित्यकुपत् १५. ५५ वीनामुपसरं दृष्ट्वा ७. ६० शक्तैः सुहृभिः १२. १४ वीर्यं मा न ददर्श १५. १२ शक्तृष्टिपरिघ० वृक्षावुभं परिक्रामन् ८, ७० शक्नोति यो न १२. ३३ वतस्त्वं पात्रेसमितैः ५. १ शक्यान्यदोषाणि १२. ४५ वृत प्रकाशम् ११. ७ शङ्कधविन ० ७, ८७