पृष्ठम्:भट्टिकाव्यम्.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

334 t BHATTIKAVYA केचित्संचुकुटः केचिद्वेपथुम् केचिन्निनिन्दुः कम्बूनथ समादध्मुः १४. २ कृते नोपकृतम् कत्रभिरावतः ७. २४ कृतेषु पिण्डोदक० ३. ३६ करपुटनिहित १०. ३२ कृते सौभागिनेयस्य ४. ३५ करिष्यमाणम् । कृतैरपि दृढ० १४. ४१ करोति वैरम १२ ८३ कृत्वा । ८. १२७ कर्णेजपैराहित० कृत्वा लङ्क० ५. २६ कर्तास्मि कार्यम् ७. ३२ कृत्वा वालि० ६. १२२ कलहरि कण्ठ० १३. ३५ कृशानुवष्मण्यधि० १२९ कल्पिष्यते हरेः १६. १२ कृषीढ्वं भर्तुः ९. ७७ का स्वमेकाकिनी ५. ६६ १४. १०५ कान्ता सहन ० १०. १६ कान्ति स्वाम् कामो जनस्य १९. २ केन संविद्रते नाऽन्यः १८. २९ कार्यं सारनिभम् ७. ३३ केन संविद्रते वायोर काव्यमिदं विहितम् २२. ३५ केन सम्भावितम् १६. १५ किं दुनं यैस्त्वयु० १२. ६८ केनापि दौष्कुलेयेन कुण्डपाय्यवताम् के शानलुञ्चिषुः कुतोऽधियास्यसि ८. ९० कोटया कोटया १४. २९ १०. ६९ कोऽन्योऽकृत्यं दिह २१. १७ कुम्भकर्णस्ततो १५.२१ कोपात्कांश्चित ८. ३३ कुम्भकर्णं सुतौ १५. ११२ कोसल्यऽऽसावि० १. १४ कुम्भकर्णं हते १६. १९ क्रियासमारम्भ ० १२. ६२ कुम्भकणों रणे। १६. १८ क्रियेरंश्च दशास्येन कुरु बुद्धिम् ५. १५ीडन् भुजङ्गत १२८४ कुर्याद्योगिनम् क्रुद्धाननुनये: १९. २४ कुर्यास्तथा । येन । १२. ३ क्रुद्धोऽदीपि कुर्वन्ति परिसारिण्यः। क्रुध्यन् कुलम् १. २३ कुर्वन्तो हवमाप्तानां ७. ६१ क्रूराः क्रिया ग्राम्य७ १२. ६६ ८. १९ क्लिष्टात्मभृत्यः १२. ४४ कृतं सर्वं यथोद्दिष्टम् १९. १५ क्व च ख्यातो रघो कृताभिषेको० १२. ५ क्व ते कटाक्षः ११ ३ कृती श्रुती ३. ५२ क्व स्त्रीविषह्याः १२. ५९ कृते कानिष्ठिनेयस्य ५. ८४ क्षणं भद्रावतिष्ठस्व ८. ११