पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 36 ]

 For certain is death for the born, and certain is birth for the dead; therefore over the inevitable thou shouldst not grieve.          (27)

 जातस्य of the born ; हि indeed ; ध्रुवः certain ; मृत्युः death; ध्रुवं certain ; जन्म birth ; मृतस्य of the dead ; च and ; तस्मात् therefore ; अपरिहार्ये (in) inevitable ; अर्थै in matter ; न not ; त्वं thou ; शोचितुम् to grieve ; अर्हसि (thon) oughtest.

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८॥

 Beings are unmanifest in their origin, manifest in their midmost state, O Bharata, unmanifest likewise are they in dissolution. What room then for lamentation ?  (28)

 अव्यक्तादीनि = अव्यक्तं आदिः येषां ते unmanifest, beginning, whose, they ; भूतानि beings ; व्यक्तमध्यानि = व्यक्तं मध्ये येषां तानि manifest, middle, whose, they ; भारत O Bharata ; अव्यक्त निधनानि =अव्यक्तं निधनं येषां तानि unmanifest, destruction, whose they ; एव also ; तत्र there ; का what ; परिदेवना lamentation .

आश्चर्यवत्पश्यति कश्चिदेन
माश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाऽप्येनं वेद न चैव कश्चित् ॥ २९ ॥