पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 3० ]

another body ; the steadfast one grieveth not thereat.       (13)

 देहिनः of the embodied; अस्मिन् in this ; यथा as; देहे in body; कौमारं childhood; यौवनं youth ; जरा old age; तथा SO ; देहान्तरप्राप्तिः=देहान्तरस्य प्राप्तिः of another body, the obtaining ; धीरः the firm ; तत्र there ; न not; मुह्यति grieves.

मात्रास्पर्शास्तु कौंतेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥१४॥

 The contacts of matter, O son of Kunti, giving cold and heat, pleasure and pain, they come and go, impermanent; endure them bravely, O Bharata.      (14)

 मात्रास्पर्शाः=मात्रायाः स्पर्शाः of the matter, the touches; तु indeed; कौंतेय 0 Kaunteya ; शीतोष्णसुखदुःखदाः = शीतं च उष्णं च सुखं च दुःखं च ददाति इति cold, and, heat, and, pleasure, and. pain, and, give ; thus आगमापायिनः= आगमः च अपायः च येषां ते, coming, and, going, and, whose, they ; अनित्याः transitory ; तान् these; तितिक्षस्व bear(thou) ; भरत 0 Bharata.

यं हि न व्यथयंत्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीर सोऽमृतत्वाय कल्पते ॥१५॥

 The man whom these torment not, O chief of men, balanced in pain and pleasure, steadfast, he is fitted for immortality.           (15)

 ये whom; हेि indeed ; न not ; व्यथयन्ति torment ; एते these ; पुरुष man ; पुरुषर्षभ = पुरुषाणां ऋषभ of men, 0 best;