पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 17 ]

 निहत्य having slain; धार्तराष्ट्रान् sons of Dhritarashtra; नः to us; का what; प्रीतिः pleasure; स्यात् may be ; जनार्दन O Janardana; पापम् sin; एव also; आश्रयेत् would attach; अस्मान् to us; हत्वा having killed ; एतान् these ; आततायिनः desperadoes.

तस्मान्नार्हा वयं हंतुं धार्तराष्ट्रान्स्वबांधवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३७॥

 Therefore we should not kill the sons of Dhritarashtra, our relatives ; for how killing our kinsmen, may we be happy, O Madhava ?          (37)

 तस्मात् therefore; न (are) not; अर्हः deserving, (ought); वयम् To ; हंतुं to kill; धार्तराष्ट्रान् the sons of Dhritarashtra : स्वबांघवान् own relatives; स्वजनं kinsfolk; हि indeed; कथं how ; हत्वा having killed ; सुखिनः happy ; स्याम् may (we) be; माधव O Madhava.

यद्यप्येते न पश्यंति लोभोपहतचेतसः।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥३८ ॥

 Although these, with intelligence overpowered by greed, see no guilt in the destruction of a family, no crime in hostility to friends,          (38)

 यदि if; अपि even; एते these ; न not; पश्यंति see; लोभोपहतचेतसः = लोभेन उपहतं चेतः येषां ते by greed, carried away, mind, whose, they; कुलक्षयकृत = कुलस्य क्षयेन कृतं of a family, by the destruction, made; शेषं fault (evil); मित्रद्रोहे = मित्राणाम् द्रोहे of friends, in hostility; च and ; पातकम् crime.