पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 15 ]

न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥३२॥

 For I desire not victory, O Krishna, nor , kingdom nor pleasures ; what is kingdom to us, O Govinda, what enjoyment, or even life ?         (32)

 न not ; कांक्षे (I) desire ; विजयं victory; कृष्ण 0 Krishna न not; च and; राज्यं kingdom; सुखानि pleasures ; च and; किं what ; नः to us; राज्येन by (or with) kingdom ; गोविंद 0 Go. vinda; किं what ; भोगैः by (or with) pleasures; जीवितेन by (or with) life; वा or.

येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥३३॥

 Those for whose sake we desire kingdom, enjoy ments and pleasures, they stand here in battle, aban doning life and riches

 येषाम् of whose ; अर्थे sake; कांक्षितं (is) desired; नः of us; राज्ये kingdom; भोगः enjoyments ; सुखानि pleasures; च and, ते those ; इमे these ; अवस्थितः are standing ; युदधे in battle; प्राणान् life-breaths; त्यक्वा having abandoned; धनानि riches; च and.

आचार्याः पितरः पुत्रास्तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥ ३४॥

 Teachers, fathers, sons, as well as grandfathers,