पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 320 ] इच्छसि ( thon ) wishest ; यत् that; मोहात् from delusion ; करि- ष्यसि (thou ) shalt do; अवशः helpless ; अपि also ; तत् that. ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यंत्रारूढानि मायया ॥ ६१ ॥ The Lord dwelleth in the hearts of all beings, O Arjuna, by His illusive power, causing all beings to revolve, as though mounted on a potter's wheel. . (61) ईश्वरः the Lord ; सर्वभूतानाम् of all beings ; ह्रद्देशे = ह्रदः देशे of heart, in place ; अर्जुन O Arjuna ; तिष्ठति sits ; भ्रामयन् turning ; सर्वभूतानि all beings ; यंत्रारूढानि= यंत्रे आरूढानि in (on) machine, mounted ; मायया by illusion. तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शांतिं स्थानं प्राप्स्यसि शाश्वतम् ॥६२॥ Flee unto Him for shelter with all thy being, O Bharata; by His grace thou shalt obtain supreme peace, the everlasting dwelling-place. (62) तम् to Him ; एव even ; कारणं shelter ; गच्छ go; सर्वभावेन सर्वेण भावेन (with ) all, with nature ; भारत 0 Bharata; तत्प्रसा- दात् -तस्य प्रसादात् his, by grace ; परां highest ; शांति peace ; स्थानं place ; प्राप्स्यसि (thou) shalt obtain; शाश्वतम् everlasting इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥