पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 164 ]

ज्ञानयज्ञेन चाऽप्यन्ये यजंतो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५॥

 Others also sacrificing with the sacrifice of wisdom, worship Me as the One and the Manifold everywhere present.             (15)

 ज्ञानयज्ञेन =ज्ञानस्य यज्ञेन of wisdom, with the sacrifice ; च and ; अपि also ; अन्ये others ; यजंतः sacrificing; मां me; उपासते worship; एकत्वेन by the oneness ; पृथक्त्वेन by the manifoldness ; बहुधा by the many; विश्वतोमुखम् =विश्वतः मुखं यस्य तम् on all sides, face, whose, him.

अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ।
मंत्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥

 I the oblation; I the sacrifice ; I the ancestral offering ; I the fire-giving herb; the mantra I; I also the butter; I the fire ; the burnt-offering I;         (16)

 अहं I ; क्रतुः the oblation ; अहं I ; यज्ञः the sacrifice ; स्वधा the offering to pitris ; अहं I; औषधम् the herb; मंत्र: the mantra ; अहं 1; अहं I ; एव even ; आज्यं butter ; अहं I ; अग्निः the fire ; अहं I; हुतम् the burnt-offering;

पिताऽहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च ॥ १७॥

 I the Father of this universe, the Mother, the Sup-.