पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 96 ]

FIFTH DISCOURSE.

अर्जुन उवाच ।
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥

Arjuna said:

 Renunciation of actions, thou praisest, O Krishna, and then also yoga. Of the two which one is the better? That tell me conclusively.        (1)

 संन्यासम् renunciation ; कर्मणां of actions; कृष्ण 0 Krishna ; पुनः again ; योगं yoga ; च and ; शंससि praisest (thou); यत् which ; श्रेयः better ; एतयोः of these two ; एकं one ; तत् that ; मे of ( to ) me; ब्रूहि speak ; सुनिश्चितम् well-determined.

श्रीभगवानुवाच ।
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ २ ॥

The Blessed Lord said :

 Renunciation and yoga by action both lead to the highest bliss; of the two, yoga by action is verily better than renunciation of action.       (2)

 संन्यासः renunciation ; कर्मयोगः action•yoga ; च and ; निःश्रेयसकरौ (two) highest-happiness-makers ; उभौ both ;तयो : of these two ; तु indeed ; कर्मसंन्यासात् = कर्मणः सन्यासात्