पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 126 ]

by him ; तु indeed; यतता ( by the ) endeavouring ; शक्यः possible ; अवाप्तुम् to obtain ; उपायतः through means.

अर्जुन उवाच ।

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः।
अप्राप्य योगसंसिद्धि का गतिं कृष्ण गच्छति ॥३७ ॥

Arjuna said :

 He who is unsubdued but who possesseth faith, with the mind wandering away from yoga, failing to attain perfection in yoga, what path doth he tread, O Krishna ?  (37)

 अ-यतिः un-subdued ; श्रद्धया by (with) faith ; उपेतः endowed ; योगात् from yoga ; चलितमानसः = चलितं मानसं यस्य सः strayed, mind, whose he; अ-प्राप्य not having attained ; योगसंसिद्धि = योग स्य संसिद्धि of yoga, perfection; कां to what ; गतिं path ; कृष्ण o Krishna ; गच्छति goes (he ).

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥३८॥

 Fallen from both, is he destroyed like a rent cloud, unsteadfast, O mighty-armed, deluded in the path of the ETERNAL ?          (38)

 कच्चित् is it that ; न not; उभयविभ्रष्ट = उभयतः विभ्रष्टः from both, fallen ; छिन्नाभ्र= छिन्नं अभ्रं torn, cloud ; इव like; नश्यति is destroyed ; अप्रतिष्ठ: unstable ; महाबाहो 0 mighty-armed ;