पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 114 ]

 He who regards impartially lovers, friends, and foes, strangers, neutrals, foreigners and relatives, also the righteous and unrighteous, he excelleth.     (9)

 सुहृन्मित्रार्युरासीनमध्यस्थद्वेष्यबंधुषु = सुहृत्सु च मित्रेषु च अरिषु च उदासीनेषु च मध्यस्थेषु च द्वेष्येषु च बंधुषु, च in lovers, and, in friends, and. in enemies, and, in apathetics. and, in neutrals, and, in haters, and, in relatives, and ; साधुषु in the good ; अपि also ; पापेषु in the bad ; समबुद्धिः = समा बुद्धिः यस्य सः equal, mind. whose, he; विशिष्यते excels.

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥

 Let the Yogi constantly engage himself in yoga, remaining in a secret place by himself, with thought and self subdued, free from hope and greed!      ( 10)

 योगी the yogi ; युंजीत let (him ) balance; सततं always: आत्मानं ( him ) self ( his mind) ; रहसि in secret : स्थितः seated ; एकाकी alone ; यतचित्तात्मा = यतं चित्तं च आत्मा च यस्य सः controlled, mind, and, self, and, whose, he : निराशीः without wish ; अपरिग्रहः without-taking.

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छूितं नातिनीचं चैलाजिनकुशोत्तरम् ॥११॥

 In a pure, place, established on a fixed seat of his own, neither very much raised nor very low, made of a cloth, a black antelope skin, and kusha grass, one over the other, (11 )