पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 109]

austerity, the mighty Ruler of all the worlds, and the Lover of all beings, he goeth to Peace.                  (29)

भोक्तारं the enjoyer; यज्ञतपसां = यज्ञानां च तपसां च of sacrifices and, of austeriies, and ; सर्वलोकमहेश्वरम् = सर्वेषाम् लोकानाम् महेश्वरम् of all, ( of ) worlds, the great lord ; सुहृदं the lover; सर्वभूतानाम् of all creatures; ज्ञात्वा having known ; मां me ; शांतिम् to peace ; इच्छति obtains.

इति श्रीमद्भगवद्गीतासूप ० संन्यासयोगो नाम पंचमोऽध्यायः ।

Thus in the glorious Bhagavad-Gita...the fifth discourse, entitled :

THE YOGA OF THE RENUNCIATION OF ACTION