पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 107 ]

 छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥

 Rishis, their sins destroyed, their duality removed, their selves controlled, intent upon the welfare of all beings, obtain the Peace of the ETERNAL.      (25)

 लभंते obtain ; ब्रह्मनिर्वाणं the Brahma-Nirvana ; ऋषयः the Rishis ; क्षीणकल्मषाः = क्षीणाः कल्मषाः येषाम् ते worn away, sins, whose, they ; छिन्नद्वैधाः = छिन्नं द्वैधं येषाम् ते cut off, dualities, whose, they ; यतात्मानः = यतः आमा येषाम् ते controlled, self, whose, they ; सर्वभूतहिते = सर्वेषाम् भूतानाम् हिते of all, (of) beings, in the welfare ; रतः pleased.

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६॥

 The Peace of the ETERNAL lies near to those who know themselves, who are disjoined from desire and passion, subdued in nature, of subdued thoughts .   (26)

 कामक्रोधवियुक्तानां = कामात् च कोधात् च वियुक्तानाम् from desire. and, from anger and, (of) the disjoined; यतीनाम्of the controlled ascetics ; यतचेतसाम् = यतं चेतः येषाम् तेषाम् controlled, mind, whose, of these ; अभितः near; ब्रह्मनिर्वाणं Brahma-nirvana ; वर्तते exists ; विदितात्मनाम्=विदितः आत्मा येषाम् तेषाम् known, of selves, whose, of those.

स्पर्शान्कृत्वा बहिर्बाह्याश्चक्षुश्चैवांतरे भुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यंतरचारिणौ ॥२७ ॥