पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 95 ]

 Therefore, with the sword of the wisdom of the SELF cleaving asunder this ignorance-born doubt, dwelling in thy heart, be established in yoga. Stand up, O Bharata.  (42)

 तस्मात् therefore ; अज्ञानसंभूतं = अज्ञानात् संभूतम् from ignorance, born ; हृत्स्थं heart-seated ; ज्ञानासना = ज्ञानस्य असिना of wisdom, by the sword ; आत्मनः of the Self ; छित्त्वा having cloven ; एनं this ; संशयं doubt; योगम् yoga ; आतिष्ठ practice; उत्तिष्ठ stand up ; भारत O Bharata.

इति श्रीभद्भगवद्गीतासूप० ज्ञानविभागयोगो नाम चतुर्थोऽध्यायः ।

Thus in the glorious BEAGAVAD.GITA..the fourthdiscourse entitled:

THE YOGA OF WISDOM.