पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 94 ]

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४०॥

 But the ignorant, faithless, doubting self goeth to destruction ; nor this world, nor that beyond, nor happiness, is there for the doubting self.       (40)

 अज्ञः un-knowing ; च and ; अ-श्रद्दधानः non-believing ; च and ; संशयात्मा = संशयः आत्म यस्य स : doubt, self, whose, he; विनश्यति is destroyed; न not; अयं this ; लोकः world ; अस्ति is; न not; परः beyond ; न not; सुखं happiness ; संशयात्मनः of (for) the doubting-self.

योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।
आत्मवंतं न कर्माणि निबध्नंति धनंजय ॥ ४१॥

 He who hath renounced action by yoga, who hath cloven asunder doubt by wisdom, who is ruled by the SELF 1, actions do not bind him, O Dhananjaya.    (41)

 योगसंन्यस्तकर्माणं = योगेन संन्यस्तं कर्म येन तं by Yoga, renounced, action, by whom, him ; ज्ञानसंछिन्नसंशयम् = ज्ञानेन संछिन्नः संशयः यस्य स : by knowledge, cut away, doubt, whose, him, आत्मवंतं possessing the Self ; न not ; कर्माणि actions; निबध्नन्ति bind; धनंजय 0 Dhananjaya.

तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः ।
छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४२॥


 1 Madhusudana explains atmavantam as always watchful. "