पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 93 ]

 (to) ashes ; कुरुते makes; अर्जुन 0 Arjuna ; ज्ञानाग्निः = ज्ञानस्य अग्निः of wisdom, fire ; सर्वकर्मण= सर्वाणि कर्माणि all actions; भस्मसात् (to) ashes ; कुरुते makes ; तथा so.

नहि ज्ञानेन सदृशं पवित्रमिह विद्यते।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विंदति ॥३८॥

 Verify there is no purifier in this world like wisdom; he that is perfected in yoga finds it in the SELF in due Season.            (38)

 नहि not; ज्ञानेन by (to ) wisdom ; सदृशं similar; पवित्रम् purifier; इह here; विद्यते is: तत् that ; स्वयं itself; योगसंसिद्धः= योगे संसिद्धः in yoga, perfected ; कालेन by (in) time; आत्मनि in the self; विंदति finds.

श्रद्धवाँलभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परा शातमचेिरेणाधिगच्छति ॥ ३९॥

 The man who is full of faith obtaineth visdom. and he also who hath mastery over his senses ; and having obtained wisdom he goeth swiftly to the Supreme Peace.  (39)

 श्रद्धावान् the faithful; लभते obtains ; ज्ञानं wisdom ; तत्पर intent ; संयतेन्द्रियः = संयतानि इंद्रियाणि यस्य सः controlled, senses, whose he; ज्ञानं wisdom; लब्ध्वा having obtained; परां (to ) the highest ; शांतिम् to peace; अ-चिरेण without-delay ; अधिगच्छति goes