पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 78 ]

 This same ancient yoga hath been to-day declared to thee by Me, for thou art My devotee and My friend ; it is the supreme Secret.        (3)

 सः this ; एव even ; अयम् this ; मया by me ; ते to thee ; अद्य to-day ; योग: yoga ; प्रोक्तः declared; पुरातनः ancient ; भक्तः devotee; असि (thou ) art ; मे my; सखा friend ; च and; इति thus ; रहस्ये secret; हि indeed ; एतत् this ; उत्तमम् best.

अर्जुन उवाच ।
अपर भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥

Arjuna said :

 Later was thy birth, earlier the birth of Vivasvan ; how then am I to understand that Thou declaredst it in the beginning ?           (4)

 अपरं later; भवतः of thee; जन्म the birth; परं earlier ; जन्म the birth ; विवस्वतः of Vivasvan ; कथं how ; एतत् this; विजानीयाम् may (I) understand ; त्वं thou ; आदौ in the beginning ; प्रोक्तवान् declaredst; इति thus.

श्रीभगवानुवाच ।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥५॥

The Blessed Lord said :

 Many births have been left behind by Me and by