पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 66 ]

world, welfare ; एव even; अपि also; संपश्यन् looking to ;कर्तुम् to do; अर्हसि thou shouldst.

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तंते ॥ २१ ॥

 Whatsoever a great man doeth, that other men also do; the standard he setteth up, by that the people go.              (21)

 यत् what; यत् what; आचरति does; श्रेष्ठः the best ; त त् that ; तत् that ; एव only ; इतर : the other; जनः people; सः he यत् what; प्रमाणं measure ( authority); कुरुते makes ; लोकः the World (people); तत् that ; अनुवर्तते follows.

न मे पार्थाऽस्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥

 There is nothing in the three worlds O Partha, that should be done by Me nor anything unattained that might be attained; yet I mingle in action.      (22)

 न not; मे of me; पार्थ 0 Partha ; अस्ति is ; कर्तव्य to be done ; त्रिषु (in the) three ; लोकेषु worlds ; किंचन anything ; न not ; अनवाप्तम् unobtained ; अवाप्तव्यं to be obtained ; वर्ते exist (I) ; एव also ; च and; कर्मणि in action.

यदि ह्यहं न वर्तेयं जातु कर्मण्यतंद्रितः ।
मम वर्त्मानुवर्तते मनुष्याः पार्थ सर्वशः ॥ २३ ॥