पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीब्रह्मगुप्ताचार्य-विरचित
ब्राह्मस्फटसिद्धान्तः
(संस्कृत-हिन्दी भाषायां वासनाविज्ञानभाष्याभ्यां समलंकृतः सोपपत्तिकः)


प्रथमो भागः


प्राक्कथन :
डा० सम्पूर्णानन्द-राज्यपाल-राजस्थान


प्रधानसम्पादक :
आचार्यवर पंडित रामस्वरूप शर्मा
( सञ्चालक-इण्डियन इंस्टीट्यूट आफ ऐस्ट्रानौमिकल एण्ड संस्कृत रिसर्च)


प्रकाशक :
इण्डियन इंस्टीट्यूट आफ़ ऐस्ट्रानौमिकल एण्ड संस्कृत रिसर्च
२२३९, गुरुद्वारा रोड, करोलबाग़, न्यू देहली-५