पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टाध्यायः ११५९ भगण. ककु+-भशे इसलिये इस शेषमान को कल्पभगण से भाग देने से लब्ध य मान होता है। राश्यादिशेष में भी तत् तत् शेष के छेदद्वय से छेदद्वय घात तुल्य छेद में अग्र (शेष) को लाना चाहिये, उसको कल्पभगण से भाग देने से प्रहर्गण होता है। सिद्धान्तशेखर में “चक्रक्षभाग कलिका विकलादिशेष' इत्यादि संस्कृतोपपत्ति में लिखित श्लोक से, श्रीपति ने आचार्योक्त प्रकार के सदृश ही कहा है इति ।। ९ ।। इदानीं विशेषमाह । दिनजभगणादि शेषं येन गुणं मण्डलादिशेषकयोः । सदृशाच्छेदोद्धतयोस्तद्धातमहर्गणाद्यमतः ॥८॥ सु.भा.-उद्दिष्टं मण्डलादिभगणादिशेषं यदि येन केनापीष्टेन गुणं भवेत्। तदा द्वे शेषे सदृशच्छेदे च कृत्वा ततस्तयोः शेषकयोः सदृशच्छेदोद्धतयोश्च कृत्वा ‘भगणादिशेषमगू छेदहृत'मित्यादिविधिना तद्घातसम्बन्ध्यगू साध्यं तदा तदगू तज्जातीयं कल्पगतं भवेदतोऽहर्गणाद्य भवति । यथा कस्मिन् घटिकात्मके कल्पगते चन्द्रस्य भगणशेष ४१०५ भवेत् । यदि १३७ ि देदनैश्चन्द्रभगणाः पञ्च ५ भवन्ति । अत्र यदि दिनानि १३७ षष्टिगुणानि कृत्वा १३७-६०=८२२० अयं हरः कल्प्यते तदा सच्छेदमुद्दिष्टभगणशेषम् =***५. । िदनजभगणशेषं पूर्ववत् ५ । ततः ‘खं ८२२० च िदनजशेषहृत' भित्यादिनोनागू सच्छेदम्= । अथ सच्छेदे शेषे ४ *५ - । अत्र शेषयोः सच्छेदयोः पञ्चभिरपवत्र्य जाते नूतने सच्छेदे शेषे – ३१ १६४४ ९ । अधिकागूभागहारा दूनागूछेदभाजिताच्छेषमित्यादिना प्रथमशेषम् = ० । तच्छेदः=१ । शून्येनेष्टेन गुणकारेण गुणितं प्रथमशेषं लब्धमगुान्तरेण युतं ८२१ तच्छेदेन १ हृतं लब्धं निरगूम्=८२१ । अत्र पूर्वलब्ध्यभावाद्वल्ली छ३ } अगूान्तः ० । ऊनायूच्छेदभाजितः शेषम्=० । अधिकागुच्छेदहतमिदमधिकागूयुतं जातो राशिः ८२१ । इदं घटयात्मक कल्पगतं तत् षष्टिहृतं जातं कल्पगतं दिनादि १३ ॥ ४१ ॥ अत्रोपपत्तिः । ‘भगणादिशेष'मित्यादि पूर्वसूत्रान्तर्गतैव ।। ८ ।। वि. भा.-मण्डलादि (भगणादि) शेषं येन केनापीष्टेन यदि गुणं भवेत्तदा। द्वेशेषे सदृशच्छेदे च कृत्वा तयोः शेषयोः सद्दशच्छेदभक्तयोः कृत्वा ‘भगणादिशेष मग्र ' छेदहृत'मित्यादिना तद्धातसम्बन्ध्यग्रसाध्यं ब्रदा तदग्र तज्जातीयं कल्पगतं भवेत्ततो ऽहर्गणाद्य भवतीति ।