पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध्यानग्रहोपदेशाध्यायः १५८९ अब भौमादि ग्रहों की मध्यगति और मन्दगतिफलों को कहते हैं । हि. भा---भौमादि ग्रहों की क्रम से मध्यम गति कला = ३१ भौ । बुशी २४५ । गु ५ । शुशी ६६ । श २। रा. ३ भौमादि ग्रहों की क्रम से मध्यमगति विकला भ =२६ । बुशी = ३२ । गु=० । । शुशी=८ । श =० ॥ रा = ११॥ = भौमादि ग्रहों की मृडुकेन्द्र गति बहुत ही अल्प होती हैं । इङ्गलये मध्यमगति को ही मन्दभोग्य खण्ड से गुणाकर ६०० से भाग देने पर फल अद्यतन श्वस्तन मन्द केन्द्रज्या का अंतर होता है । इस अन्तर को ही केन्द्रज्या मानकर ग्रह की तरह (३८-३e) सूत्र से मन्द- फल लाना चाहिये । वह मृदुगति फल होता है । केन्द्र के वश से धनऋण करना उचित है । जैसे-कर्कादि केन्द्र में धन और तुलादि केन्द्र में ऋण करना चाहिये । इस तरह मन्दस्पष्टागति होती है । (तदूनां च) इसका अगले इलोक से सम्बन्ध है। उपपत्ति । इसकी उपपत्ति रविमन्दगतिफल साधन की उपपत्ति से स्पष्ट ही है । इदानीं शीघ्रगतिफलमाह । शीघ्रगत सङगुणयेदेवं भीत्रस्य खण्डेन ॥ ५८ ॥ पिण्डान्तरेण खात्रं १२० लिप्ताखं स्याहं फलं गतेः शीघ्रम् । स्वमृणं क्रमोरक्रमविधौ चतुर्दश विधिश्च पिण्डको गुणकः ॥ ५८ ॥ हरस्वगतिरेवं वह्णात्याज्ये भुक्ते पदलिते द्वे द्वे सृकाले कारयेत् स्फुटा भुक्तिः ॥ ६० ॥ सु. भा.-मन्दस्फुटगत्यूनां शीघ्रगीतं शीघ्रोच्चगतिं शीघ्रकेन्द्रगततां शीघ्रस्य खण्डेनार्थात् पिण्डान्तरेण पिण्डयोर्गतैष्यपिण्डयोरन्तरेण सङ्गुणयेव खार्को १२० विभजेद्यल्लिप्ताधं फलं तद्गते शीघ्र फलं स्यात् । तच्च क्रमोत्क्रमविधौ स्वमृणं स्यात् । गतपिण्डत एष्यपिण्डेऽधिके धनभल्पे ऋणमित्यर्थः । अथ यदि चतुर्दशश्च तुर्दशपिण्ड एष्यो भवेत् तदाशीघ्रकेन्द्रगतेगु' णको विश्वषिण्डो हरश्च षष्टिर्भवेत् । शीघ्रकेन्द्रगतिं त्रयोदशपिण्डप्रमाणेन सङ्गुण्यषष्टधा विभजेत् फलं तदा गतेः शीघ्रफलं स्यादित्यर्थः । मन्दस्फुटा गतिः शीघ्रगतिफलसंस्कृता स्फुटा गतिः १. खरसहरो गतिरेवं बहुऋणमानं स्वमन्दभुक्ते चेत् । भुक्त्यपरहिते वक्रां तत्काले कारयेद् भुक्तिम् ॥६०॥