१५४०
ब्राह्मस्फुटसिद्धान्ते
गुण और हर को ३ से अपवर्तन करने पर गु=४ हर=& । केन्द्रराशि के आनयन में
चक्रकाल में नक्षत्रात्मक २८ भाग माना गया है। इसलिये अनुपात से १२ रानकेन्द्रमें
२८
=तत् सम्बन्धी राशि का, यहां गुणभाग को ४ से अपवर्तन करने पर गुण८३ । हर
=७ । इससे उपपन्न हुआ ।१३-१५
इदानीं ज्याखण्डानि केन्द्रज्यासाधनं चाह ।
त्रिशत्सनवरसेन्दुजनतिथिविषया गृहार्धचापानाम् ।
अर्धज्याखण्डानि ज्याभुक्तं वयं सभोग्यफलम् ॥ १६ ॥
गतभोग्यखण्डकान्तरदलविकलवधाच्छतैर्नवभिराप्तैः।
तद्युतिदलं युतोनं भोग्याह्नाधिकं भोग्यम् ।। १७ ॥
सु- भा.-त्रिंशत् नवभिः षभिरिन्दुना सहिता ३९।३६।३१ जिन २४ तिथि
१५ विषया ५३च गृहार्धचापानाँ पञ्चदशभागानां ज्याखण्डानि सन्ति । चापकला
नवशतंविभक्ता फलसंख्यासमाना ज्याधंनामैक्यमेव ज्याभुक्तक्य ' क्षयम् ।
शेषकला भोग्यखण्डेन गुणा नवशतैर्भक्ताः फलमेव भोग्यफलं ज्ञेयम् । ज्याभुक्त क्य
भोग्यफलेन सहितमभीष्टज्या भवति । अत्र स्फुटाभाग्यखण्डाज्ज्या सूक्ष्माऽन्यया
स्थूला भवति । सूक्ष्मं भोग्यखण्डं कथं सिध्यतीत्याह गतभोग्येति । गतभोग्यखण्ड
योरन्तरस्य दलमर्थं कार्यम् । तस्य विकलस्य शेषस्य च वधात् नवभिः शतैर्यानि
आप्तानि तैस्तद्युतिदलं गतैष्यखण्डयोगदलं युतं कार्यं यदि तद्युतिदलं
भोग्याह्नम। यदि तद्युतिदलं भोग्यादधिकं तदा तंराप्तैस्तद्युतिदलमूनं कार्यम् ।
क्रमज्याकरणे हीनमुत्क्रमज्या करणे युतं तद्युतिदलं कार्यं, तदैव तद्युतिदलस्य
भोग्यादधिकाल्पत्वादिति । ‘यातैष्ययोः खण्डकयोर्विशेषःइत्यादि भास्करोक्तमेत
दनुरूपमेव । भास्करेण साकं १२० मितेहाचार्येण च खतिथि - १५० मिता त्रिज्या
गृहीता। अत्रोपपत्तिः।
यदि ३००—५। ज्याप्र==३६ । चापस्=इ.प+शे । ज्या (इ.g)=ज्याग,
तत्कोटिज्या च= कोज्याग।
तदा ज्योत्पत्तिविधिना ज्याचा = -ज्याग. कोज्यादो+ज्याशे कोज्याग ...
गतखण्डम् =ज्याग–ज्याग (ग-प्र)
एछयखण्डम् =ज्या (ग+g)-ज्याग
ज्या (ग.प्र)-ज्या (ग-प्र) - ज्या.प्र.कोज्याग
त्रि
तः।
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४५१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
