पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मगुप्त कुतो ध्यानग्रहोपदेशाध्यायः तत्रादौ चैत्रादौ मासगणानयनमाह-- पञ्चाशत्संयुक्त वंर्षशतैः पंचभिबिना शाकः त्रिष्टोऽकॅवेंसुवेदैर्नवचन्द्रस्ताडितः क्रमशः ॥ १ ॥ पंचाब्घियुतोऽधः षष्टिभाजितो लब्धियुक् सरसवेदः । मध्यमराशिववैविभाजितोऽभ्यधिकमासाः स्युः । २ । तेरुपरितनो युक्तो मासगणोऽभ्यधिकशेषकः शुद्धः। घटिकादिको भचक्राद्रविरविशेषो भवेद्ददिः ॥ ३ । सु. भा--शाकः खपञ्चपञ्चोनस्त्रिधा स्थाप्यः । एको रविभिगु ' णः । द्वितीयो वसुवेदैस्तृतीयो नवचन्द्रश्च गुणः। अधोराशिः पञ्चाब्धि ४५ युतः षष्टि भाजितः फलं मध्यराशौ क्षेप्यम् । तत्र व रसवेदाश्च ४६ क्षेप्याः । एवं संस्कृती मध्यो मध्यमराशिः शशाङ्गविश्वे विभाजितोऽघिमासाः स्युः । तेरधिमासैरुपरितनो राशियु' क्तो मासगणश्चान्द्रो भवति । अत्रोपपत्तिः । १५६३३००००० एकस्मिन् वर्षोंऽघिमासः = ४३२००००००० ५३११x१३१ ४८१६ _५३११३००००० _५३११ -५३११४१३१-१४४०० -६० - १४४००४ ३००००० १४४०० १३१x१४४०० स्वल्पान्तरात् । अयमिष्टैः सौरवर्षागु' णोऽघिमासाः स्युः। शेषोपपत्तिः स्फुटा । ४५॥४६ अस्य क्षेपस्योपपत्तिग्रन्थान्ते द्रष्टव्या । १३१ १३१