पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५१८ ब्राह्मस्फुटसिद्धान्ते वस्तुत: आकाश में मेषादि ही में सूर्य की स्थिति थी इसलिये प्रहगणना में सर्वत्र एक ही यह सिद्धान्त को सूर्य-चन्द्र-पुलिश-रोमक-वशिष्ठ-यवनादि आचार्यों ने स्वीकार किया है। क्योंकि देश विशेषों के भिन्न-भिन्न काल ग्रहण करने से ग्रहगणना में कोई भी भेद नहीं होता है अतः पूर्वोक्त आचार्यों ने एक ही सिद्धान्त बनाया, अन्य नहीं इति ।। २-३ ।। इदानीं कस्मिन्न शे सूर्यसिद्धान्तादयो भिन्न इति कथ्यते । यदि भिन्नाः सिद्धान्ताः भास्कर संक्रान्तयो विभेदसमाः । स स्पष्टः पूर्वस्यां विषुवत्यर्कादयो यस्य ॥ । ४ ॥ सु० भा०–यदि सौरादयः सिद्धान्ताः भिन्नास्तुह विभेदसमा भास्कर सङ क्रान्तयः सन्ति । रविसंक्रान्तिसमय एक एव तेषां सौरादीनां गणनया नायाति तेन हेतुना सिद्धान्ता भिन्नाः । तेषां कतमः स्फुट इत्याह स स्पष्ट इति । यस्य गणनया विषुवति मेषतुलादौ पूर्वस्यां दिश्येव प्राक् स्वस्तिकविन्दावकोंदयो वेधेनो पलभ्यते स एव स्पष्टः स्फुटो ज्ञेय इति । यद्युदयकाल एव रविर्मेषतुलादिगस्तदै वैवं भवत्यन्यथा तारतम्येन रव्युदयेन सिद्धान्तगणना परीक्षणीयेति ।।४।। , .. वि. भा.—यदि सूर्यसिद्धान्तादयः सिद्धान्ता भिन्नस्तहिं रविसंक्रातिसमय एक एव तेषां (सौरादीन) गणनया नायात्यतः सिद्धान्ता r भिन्ना सन्ति । तेषु सिद्धातेषु कतमःस्फुट इति कथ्यते । यस्य गणनया विषुवति (मेषादौ तुलादौ च) पूर्वस्यां दिश्येव (पूर्वस्वस्तिकविन्दावेव) रव्युदयो वेघेनोपलभ्यते स एव स्फुटः सिद्धान्तो बोद्धव्यः । यदि रविरुदय काल एव मेषतुलादिगतस्तदेवव भवितुमर्हति । अन्यथा रव्युदयेन सिद्धान्तगणनायास्तारतम्येन परीक्षणं कार्यमिति ॥ ४ ॥ अब किस अंश में सर्वे सिद्धान्तादि भिन्न हैं सो कहते हैं । हि. भा--यदि. सौरौदि सिद्धान्त भिन्न है तो रवि संक्रान्ति काल उन सबों की गणना एक ही से नहीं आता है अतः सिद्धान्त भिन्न हैं। उन सिद्धान्तों में कौन सिद्धान्त स्फुट है सो कहते हैं। जिसकी गणना से मेषादि और तुलादि में पूर्वंस्वस्तिक बिन्दु ही में वेध से रवि का उदय उपलब्ध हो उसी को स्फुट सिद्धान्त समझना चाहिये। यदि उदयकाल ही में रवि मेषादितुलादि गत हो तब ही ऐसा हो सकता है अन्यथा तारतम्य से रवि के उदय से सिद्धान्तगणना की परीक्षा करनी चाहिये इति ॥ ४ ॥ इदानीं स्व सिंद्धान्तस्योत्तरार्धे क्रमिकाध्यायसंख्यामाह । तन्त्र परीक्षा गणितं मध्यमगत्युत्तरादयः पञ्च । कुट्टाकारो छेडछन्दश्चित्युत्तरं गोलः ॥ ५ ॥