पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४३२ ब्राह्मस्फुटसिद्धान्ते केन्द्र) स्थापित शलाका की छायाएँ साधन करनी चाहिये । वे रवि से विरुद्ध दिशा की होती हैं । वहां प्रत्येक घटी के उन्नतकाल सम्वन्धी छायाग्र में नतकाल और उन्नतकाल को अङ्कित करना । एवं एक फलक में प्रति युज्या सम्बन्धी नतकाल से अङ्कित (चिन्हित) भाभ्रम रेखा बनानी चाहिये । इष्टदिन में इष्टकाल में समधरातल में यथादिशा में स्थापित फलक में दिङ,मध्यशलाका का छायाग्र उस दिन सम्वन्धी भाभ्रमरेखा में जहां लगता है वहां अङ्कित नाड़ी (घटीं) नतनाड़ी (नतबट) होती है । इसी तरह उसमें अङ्कित उन्नतकालादि से उन्नत कालादि ज्ञान होता है इति ।१३। इदानीं धनुर्यन्ने विशेषमाह । धनुषः पृष्ठे द्रष्ट्रा वेध्या ज्यामध्य संस्थया दृष्टया । इष्टान्तरं नतज्या धनुषि च्छायोन्नतज्यायाः ॥१४॥ ज्यार्धे दृष्टेर्ह' ग्ज्यां नतजीवांशं कुमुन्नतज्यां च। षि प्रकल्प्य योज्यं यद्युक्त' नाडिकाडु च ।१५।। सु. भा.- द्रष्ट्रा पुरुषेण धनुषः पृष्ठे ज्यामध्यसंस्थया पूर्णज्यो परिस्थापित नलकरन्ध्रगतया दृष्टया इष्टग्रहयोरन्तरम् । उन्नतज्यायाः सकाशात् धनुषि यन्त्रे नतज्या छाया चेत्यादि सर्वं पदार्था वेध्याः। एवं धनुषि धनुर्यन्त्रे दृष्टेज्यार्धमेव दृग्ज्यां नतजीवांशं नतभागान्। कु भूमिपर्यन्तमर्थात् यन्त्रे कल्पितक्षितिज पर्यन्त मुन्नतज्यां च प्रकल्प्य यन्नाडिकाद्यमुपयुक्तमस्ति तत् सर्वं योज्यं गोलयुक्तितः। तथैव यन्त्रचिन्तामण्यादौ तुरीययन्त्रेऽतािश्चोन्नतांशादयः प्रसिद्धाः सिद्धान्त विदास् ॥ १४-१५॥ वि भान्द्रष्टु (दर्शकेन पुरुषेण) धनुषः पृष्ठे, ज्यामध्यसंस्थया (पूर्ण- ज्योपरिस्थापितनलकरन्ध्रगतया) दृष्टया, इष्टान्तरम् (इष्टग्रयोरन्तरम्), उन्नतज्यायाः सकाशात् धनुषि (घनुणैन्) नतज्या, छाया चेत्यादयः सर्वे पदार्थों ज्ञातव्याः । एवं धनुर्यंन्त्रे दृष्टेज्यर्धमेव दृग्ज्यां-नतजीवांशं नतांशान् कुं (भूमिपर्यन्त मर्थात् यन्त्रे कल्पितक्षितिजपर्यन्तं) उन्नतज्यां च प्रकल्प्य यन्नाडिकाद्यमुपयुक्त तत्सर्वं गोलयुत्तथा योज्यम् । तुरीययन्त्रे तथैवोन्नतांशादयोऽङ्किता यन्त्रचिन्ता मण्यादि ग्रन्थे सन्तीति ॥ १४-१५॥ अब घनुयन्त्र में विशेष कहते हैं । हि- भा.-दर्शक पुरुष को वनुष के पृष्ठ में पूर्णज्या के ऊपर रथापित नलकरन्ध्रगत दृष्टि से इष्ट दो ग्रहों का अन्तर तथा घनुयंत्र में उन्नतज्या से नतज्या-छाया इत्यादि सब पदार्थ जानने चाहियें । एवं धनुर्न्त्र में दृष्टि से ज्यार्घ को दृष्या नतांश को यत्र में