पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाध्यायः १३३७ श्रपने देश से निरक्ष देश है| जिस किसी देश से निरक्ष देश की दूरी ज्नात्त करनी हो तो उस देश के भ्रक्षांश से करना चाहिये इति||१०||

                 इदानीं खकक्षां ग्रह्सकक्षां चाह्|
        स्रम्बरयोजनपरिघिः शशिभगरगाः शून्यखखजिनाग्निगुरगा ३२४०००|
        यस्य भगरगैर्विभक्तास्तत्कक्षार्को भषष्टचंशः||११||

सु० भा०--कल्पे ये चन्द्रभगरपास्ते ३२४००० एतर्गुरगा स्वकक्षा भवति| सा च यस्य ग्रहस्य कल्पभगरगैविभक्ता तत्कक्षा ग्रहस्य कक्षा भवति|व्यर्कश्च भषष्टच्चंशः| च्चर्कक्षा भ्कक्षायाः षष्टिभागः|व्यतोकंकक्षा षष्टिभागः|व्यतोर्ककक्षा षष्टिगुरगा भकक्षा भवतीति|

                        व्यत्रोपयतिः|

कल्पे चन्द्रभगरगाः=५७७५३३'००००)१८७२०६'९२०००'०००००=खक(३२४०००

                  १७३२५९९
                   ‌---------
                  १३८६०७९
                  ११५५०६६
                  -----------
                  २३१०१३२
                  २३१०१३२
                  -------- 
                     X

भ्रतो भास्करेरगाचर्योत्त्क्रव खकक्षा पठिता |शेषोपपत्तिर्भास्करोत्त्कचिधिना स्फटा||११| वि.भा.-कल्पे ये चन्द्रभगरगास्ते ३२४००० एभिर्गुरगास्तदाम्बरयोजनपरिधिः(खकक्षा)भवति।भकक्षायाः षष्टच(६०)शो रविकक्षा भवतीति॥११॥

                  त्र्पत्रोपपत्तिः।

श्राकाशे चतुर्दिक्षु चावत् रवेः किररगानां व्याप्तिः(प्रसारः) तत्परिघेः प्रमारगमेव खकक्षाप्रमाण्यन मान्यम्।वस्तुतो रवेश्र्वलत्वादाकाशे किररगानां सण्चारेरग यावत्तमोहानिस्तदाकारो वृत्तवन्न भवति।भ्रत्र एव कल्पकुदिनग्रहगतियोजनघातसमा पठितखकक्षा कल्पे ग्रहभ्रमरगायोजनैः समेति वक्तुं