पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रुग्वर्गः पर्यायः समुहयोजगावयुक्षु युग्मेषु। सो याः प्राग्वत् प्राप्तादाश्चतुष्ककाः शेषयुक्तचोन्त्यः ॥१॥

एकादियुतविहोनावाद्यन्तौ तद्विपर्यायौ यावत्। वर्गादिषु विषमयुजां क्रमोत्क्रमाद्वर्धयेत् पादान् ॥२॥

एकैकेन द्वया द्वयाः सोप्यधिकेषु तत् प्रतिष्ठेषु। वर्गादिरभीष्टान्तः प्रस्तारो भवति यवमध्यः ॥३॥

सूनोन्तयो द्विपदाग्रं त्रिपदाद्यानामवः प्रुथक् संख्या। तच्छोध्यो व्येकः प्रुथगन्ताद्रू पमूध्र्वयुतम् ॥४॥

यावत् पादाव्योकागच्छाद्वरर्गेष्वथैक वूध्देषु। रूपाधुतद्याते वर्गाद्यानां परा संख्या ॥५॥

रूपाधिकपादार्धो विषमेषूध्र्वः समेषु पादार्धो। त्रर्धाद्विगुरगां व्येकां युस्नान्यध्स्तस्य सर्वेषाम् ॥६॥

माध्यैस्तथार्धहीनैःक्रमपादैर्व्यस्ततुल्यपादाद्यः। विषमे व्येकं मध्ये प्रोह्वाद्यान्यतः कुर्यात् ॥७॥

सैकक्रम तुल्याद्य र्न्यासोअभ्यधिको विशोधिरचाधः। संख्यैक्यं ताट्टक् याट्टक् प्राथमस्त्रिरहितो नष्टे ॥८॥

माध्यैः क्रुतैष्व दलितैः समसंख्यायां क्रमोत्क्रमात्ससक्षेप्यम्। विषमायां व्योकायां दलं क्रमाद्रुत्क्रमात्सैकम् ॥९॥

समसंख्यायां सोपानक्रमोत्क्रमाभ्याः तथैव विषमाभ्याम्। कल्प्यापचिते हष्टे प्रथ्मः शेषाक्षराष्यन्ते ॥१०॥

समदल समविषमारगां संख्या पादार्ध सर्वकल्पवधः। स्वाद्यावधौअन्यैः पादैः स्वपरस्य प्राग्वद्यः सैकैः ॥११॥