बकुछायादिज्ञानाध्यायः
१३११
अत्रोपपत्तिः ।
अत्र पूर्वश्लोको (१७) पपत्तौ लिखितं क्षेत्रं द्रष्टव्यम् । लस= गृहौच्च्यम् ।
वश= दृगौच्च्यम् । लव-गृहपुरुषान्तर भूमिः, म-जलम् । तदा सलम, शमव
त्रिभुजयोः साजात्यादनुपातः वश xलम लसॐ ढंगौच्च्यxगृहजलान्तर
= गृहौच्च्यम् । एतेनोपपन्नमाचार्योक्तस् ।।१८॥
अब ‘गृहपुरुषान्तर सलिले यो दृष्ट्वागं' इत्यादि प्रश्न के उत्तर को कहते हैं ।
हि. भा-गृह और पुरुष के मध्य भूमि में स्थापित जल में गृह के अग्न को देख कर
यदि गृहौच्च्यज्ञान अपेक्षित हो तब यह और जल के अन्तर को दृगौच्च्य (दृष्टि की उच्छुिति)
से गुणा कर पुरुष और जल के अन्तर से भाग देने से लब्ध ग्रहौच्च्य होता है इति ।
उपपत्ति ।
=
यहां पूर्वं श्लोक (१७) की संस्कृतोपपत्ति में लिखित (१) क्षेत्र को देखिये । लस=
गृहौच्च्य, वश=दृगौच्च्य। लव =गृह और पुरुष का अन्तर, म=जल, तब सलम और
शवम दोनों त्रिभुजों में सजातीयत्व से अनुपात करते हैं वशलस
=सल
हगौञ्च्य.गृहजलान्तर = गृहौच्च्य, इससे आचायाँक्त सूत्र उपपत्र हुआ ।।१८।। पुरुषजलान्तर इदानीं वीक्ष्य गृहाग्नसलिले प्रसार्योटैयादि प्रश्नोत्तरमाह। प्रथमद्वितीय नृजलान्तरान्तरेणोद्धता जलापसृतः । दृगौच्च्य गुणोल्झायस्तोयान्नृजलान्तरगुणा भुः ॥१६॥ सु. भा-–यत्र प्रथमं जले ग-हाग्रप्रतिबिंब नरेण दृष्टं तत्र यन्नृजलान्तरं तत्र प्रथमं ज्ञेयम् । एवं द्वितीयं नृजलान्तरं जानीयात् । ततो जलापसृतिर्जलयोरन्तरे भूमिः सा प्रथमद्वित्तीयनृजलान्तरयोरन्तरेणोद्धता लब्धिद्विध स्थाप्या । एकत्र दृगौच्च्यगुणा तदा गृहोच्छुायः स्यादन्यत्र नृजलान्तरेण गुणा तदा तोयाग हत लपर्यन्तं भूभूमिः स्यात् ।