पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ ब्रह्मस्फुटसिद्धान्ते पृचx ज्य<वंचपू = पृवि, १८०--<विंपृच= भूपृव अयमपि कोणो ज्यापृविच इतो जात, भूपृ = भूव्यासर्वं विदितमेवास्ति, तदा भूपृविं त्रिभुजे भूपृषु, पृवं भुजयोस्तदन्तर्गतकोणस्य च ज्ञान सरल त्रिकोणमित्या ‘भूविं' इत्याधारज्ञाने भवेदयमेव ग्रहबिबोयकर्णः। अथ च ग्रहशीघ्रास्त्यफलज्याज्ञानं कथं भवतोति- प्रदर्धिते । उपरिप्रदर्शितनियमेन ग्रहबिस्बीयकर्णज्ञानं कार्यं यदा प्रहस्य शराभाव- स्तदा तस्य कर्णस्य यदा परमत्वं भवेतदा परमोच्च कर्णः= त्रि+शीघ्रान्त्यफलज्यः। एवं परमापे कर्णः=त्रि - शीघ्रान्त्यफलज्या, अतः परमोच्चकर्णः—त्रि= शीघ्रान्त्यफलज्या । त्रि-qरमनीचक्रर्णः=शश्नान्यफलज्यानयनं कार्यमिति। अथ मन्दोच्चोपपत्ति: वेधेन स्पष्टग्रहं ज्ञात्वाऽस्मात् स्फुटं ग्रहं मध्यखगं प्रकल्प्येत्यादिनाऽसकृन्मन्द- स्पष्टग्रहो वेदितव्यस्तस्मान्मन्दस्सष्टग्रहन्मध्यमग्रहश्च ज्ञातव्य एतयमंन्द- स्पष्टमध्यमग्रहयोरन्तरं मन्दफलम् भवेत् । यस्मिन् दिने तन्मन्दफला- भावो भवेतदा तत्र मन्दस्पष्टमध्यमग्रहयोः साम्यं भवेत्तदेव मन्दोच्चम् । एवं द्वितीयपर्ययेऽपि मन्दोच्चज्ञानं कार्यं तयोरन्तरं प्रथमविदितमन्दोच्चदिना द्वितीयपर्यये विदितद्वितोयमन्दोच्चदिनं यावद्यावन्ति दिनानि तद्दिनजा मन्दोच्चगतिर्भवेत्ततोऽनुपातो यवृभिर्दिनैरिय' मन्दोच्चगतिस्तदैक दिने कि जातीक दिनजा तग तिस्ततो यद्येकेन दिनेनेयं मन्दोच्चगतिस्तदा कल्पकुदिनैः किमित्य नुपातेन कल्पे मन्दोच्चभगण जायन्ते इति । अथ वा भूकेन्द्र ग्रहबिम्बस्य स्पर्शरेखा कार्या तथा ग्रहबिम्बकेन्द्रात् स्पर्शबिन्दुगता कार्या तदुग्रहबम्बव्यासार्धम् । भूकेन्द्राद् ग्रहबिम्ब- रेख केन्द्रगत रेखा ग्रहकर्णास्तदा ग्रहकर्णबिम्बव्यासार्धस्पर्शरेखाभिर्जाय मानत्रिभुजेऽनुपातो यदि ग्रहकर्णेन त्रिज्या लभ्यते तदा ग्रहबिम्बव्यसाधंन किमित्यनुपातेन दृष्टिस्थानलग्नकोणार्धज्या बिम्बकलार्धज्या समागच्छति - त्रिभुवंव्या तत्स्वरूपम् = * अत्र भाज्यस्य स्थिरत्वाद्यदा ग्रहकर्णमानं पर माषिकं भवेतदा फलं परमारूपं । भवेदर्थादुच्चस्थाने ग्रहे तस्कर्णस्य परमाधि कत्वादु बिम्बा कलार्धज्यामनं परमाल्पं भवेत्तच्चापं द्विगुणितं तदा परमाल्पं ग्रह बिम्बकलामनं भवेदतो बिम्बकलायाः परमाल्पत्वे उच्चस्थो ग्रहो भवति तत्र यावान् वेघागतस्फुटग्रहस्तावदेव तन्मन्दोच्चमषि एवं द्वितीयपर्ययेऽपि ज्ञेयं तयोरन्तरं तद्दिनजा मन्दोच्चगतिस्ततो विदितमन्दोच्चान्तरदिनेस्त