पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाञ्चकारः २४ दिनानि) रविमन्दोच्चगतिर्भवेत् तदा ऽनुपातो यद्यभिदिनैरियं रविमन्दोच्चगति स्तदैकदिनेन किमित्यनुपातेनैकदिनजा तद्गतिः ततोऽनुपातो यथैकेन दिनेनेयं रविमन्दोच्चगतिस्तदा कल्पकुदिनैः किमित्यनुपातेन कल्पे रविमन्दोच्चभगणाः सम गच्छन्तीति । अथवा आंतरविमन्दोच्च ७८ दष्टाद्रिमितादंशात्कुट्टकयुक्त्या तज्ज्ञानं प्रदश्यते । कल्परविमन्दोच्चभगणमानम् =य तदा १८५३ शकान्ते कल्पादितः स राब्दाः = १६७२६४१०३२ ( नवनगशशिमुनिकृतनवेत्यादिब्राह्मस्फुटसिद्धान्तोक्तया , गोऽद्रोन्द्वद्रिकृताङ्कदन्न नगगोचन्द्रा इत्यादिभास्करोक्तया वा ) । कल्पसौरवर्षा”दि कल्परविमन्दोच्च भगण लभ्यन्ते तदा कल्पादितः शकान्तं यावत्पूर्वानोतसौरवर्षेः किमित्यनुपातेन सशेषा गतरविमन्दोच्चभगणा इष्टवर्षान्ते समागच्छन्ति, तत्स्वरूपम् १६७२६४१ ०३२ ॐय ल+ ततः १९७२६४१०३२४य= ४३२००००००० ४३२००००००० ४३२०००००००४ ल+-शे समशोधनेन, १६७२६४१०३२४य - ४३२०००००००४ल= शे, एते चक्रांशैः ३६० गुणयित्वा कल्पवर्षेभज्यास्तदा फलं रविमन्दोच्चप्रमाणम् =७८° ततः (१६७२६४१०३२४य-४३२०००००००४ल) ४३६९ ७८' छेदगमेन ४३२००००००० (१६७२६४१०३२४य-४३२०००००००ल )४३६०=४३२०००००००४७८ पक्षौ ४३२०००००००X७८ ३६०भक्तौ तदा१८७२६४१०३२४य–४३२०००००००४ल= ३६

१२००००००X७८=&३६०००००० समयोजनेन १८७२६४१०३२४ य

&३६००००००+४३२०००००००४ल समशोधनेन १९७२४४१०३२ x य --&३६०००००० = ४३२००००००० X ल १६७२६४१०३२४ य~&३६०००००० =ल। अत्राष्टभिरपवर्तनेन ४३२००००००० २४६६१८६२६ य११७०००००० = ल. अत्र ५५६७०१ एभिरपवर्तनेन ५४० ० ० ० ० ० ० ४४३ य = ल (स्वल्पान्तरात्) तदारूपक्षेपे ऋणात्मके लब्धिगुणौ समा ७० नीयाभीप्सितक्षेपविशुद्धि निन्नावित्यादिना लब्धिः=२१६, गुणकः=४८० ते भज्यतभाजकवर्णामाने इति भास्करोक्तधा गुणक एव भाज्यवर्ण (य) मानं भवेत्तेन य=४८०= कल्परविमन्दोच्चभगणाः ।