पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ब्राह्मस्फुटसिद्धान्ते अत्रोपपत्तिः धृ=ध्रुवः । क=कदम्बम् । ग्र=क्रान्तिवृत्त ग्रहः । ग्रहपरि ध्रुव प्रोतवृत्त कदम्बश्रोतवृत्तञ्च कार्यं हॉन्नवत्यंशेन ग्रहक्षितिजं कायं मेतस्मिन् वृत्ते ध्रुवप्रोत ’दम्बप्रोत वृत्तयोरन्तर्गतं चापं नाडीवृत्तक्रान्ति- ' S वृत्तयोरन्तर्गतं चापं वा ग्रहलग्नकोणः । कदम्बप्रोतवृत्तभुवनोतवृतयोरुत्पन्नो व- ? 5यनवलनम् । ( कपसन==ग्रहक्षितिजम् । स= सत्रिभग्रहः । कप=सज=<पग्रहः = आयनवलनम्। मधुसन=सत्रिभग्रहप fरगतं ध्रुवश्रोतवृत्तम् । / >एकचग्रहकोटि : भृग्र=द्युज्याचापम् । कस्र =जिनांशाः कथुरा चामीगीयत्रिभुजे कोणनुपातेन ‘यदि युज्यया ग्रहकोटिज्या लभ्यते तदा जिनज्यया किमिति ' नेन समागच्छति ग्रहलग्नकोणज्याऽथदायनवलनज्य ग्रकोज्या जिज्या ततो युज्याने परिणमनार्थमनुपातो त्रिज्ययेयमायन धु ' यदि वलनज्या लभ्यते तदा द्युज्यया किमित्यनेनागच्छति युज्याग्रीयायनवलनज्या अकोज्याजिज्या त्रिः, अथ । सत्रिभग्रहः= &०+ग्र ततः सत्रिमप्रहृज्या= ज्या (६०+ए) चापज्या चापोन भावुशज्ययोस्तुल्यत्वात् ज्या (e०+p)= र्या (१८० -६०--प्र) =ज्या (६०-P)=प्रकोटिज्या=सत्रिभग्रहज्या अकोज्याजिज्या सग्रज्याजिज्या =समन्त्रण-सत्रिभग्रह्क्रान्तिज्या =घृज्याश्नीयायवण्या त्रिज्याग्रयायनवलनज्या तु पूर्वाऽनीतैवास्ति, त्रिज्याद्युज्ययोः स्वल्पान्तरात्तुल्यं स्वीकृत्य त्रिज्यापरिणामनमकृत्वैव सत्रिभग्रहान्तिज्यातुल्येवाऽऽयनवलनिज्या स्वीकृता मास्करत: प्राचीनैः सर्वैः सिद्धान्तकारैः । लल्लस्तु मुजफ्यायास्त- इत्थमज्यायाशभावत्वपरमत्वयोरेकत्रैव सदभावादुत्क्रमज्ययैव बहूनां विषयाणां खिंडान्तोक्तान) साधनं कुर्वन् वलनानयनमप्युत्क्रमज्ययैव चकार आफ्नोखाधनमेव युक्तियुक्तमिति बुध्वा श्रीपतिनाऽपि वलनानयनं तथैवोक् निर्मीयते। यथा सल्लक्ळय्-आह्यात सरादित्रितयाद् बज्या व्यस्त