पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बनद्रग्रह्णषकारः ३०५ वशेनैकस्य कल्पित विमण्डलसंज्ञकस्य रचना मया वटेश्वरसिद्धान्ते प्रदशिनाऽस्ति, तद्रचनाप्रकारस्तत एव बोध्यः । तद्वनाक्रमदर्शनेनेयपि सिद्धमस्ति यचलितचन्द्रभूभयोर्यदन्तरं तदेव स्थिरभूभाकलितचन्द्रयोरन्तरं भवति, स्थिरभूभातः कल्पितविमण्डलपरि लम्बः स्थिम, म बिन्दवेव स्थिरभ्रभा-मबिन्दुस्थकल्पित चन्द्रयोरतारस्य (कयोरपि घलितभूभाचन्द्रयोरन्तरतुल्पस्प) परमानन्तवान्मध्यग्रहणं भवनु मर्हति, परमगं 'म' त्रिन्दुः खादन्यत्रास्यतः पूर्णान्ते मध्यग्रहण 'भधग्रहः पर्धविरामकाले इत्यनेन' भास्करेण श्रीपतिनाऽऽचार्योण ग अकथितं तन्न युक्तम् । स्पिरभूशकेन्द्रे केढ़े मरवा मन्मयाधेन यद्वृत ' तत्पूर्णान्ताभिमुख शं कल्पितविमण्डले यत्र लगfत तत्र स्पर्शस्तद्विरुद्ध दिशि यत्र सगति तत्र मोक्षः। मध्यग्रहणपूर्णातकास- योरन्तरानयनमपि वटेश्वरसिद्धान्ते प्रदशितमस्ति मया तदपि तत एवावगन्तव्यं शेषं स्वं स्फुटमिति ॥१५॥ वड मधीद म्यबना को कहते हैं हि- भा.-फूट पूर्णान्तकाल में वा अनन्तकाल में (पन और सूबे के) भव अहण होता है, मध्यप्रदल से पूर्व स्विस्वयं काल में स्पर्षे होता है, क्षेत्र हैखानसार सिंचयकाल में मोल होता है, नम्बमहरू से पूर्व गिमञ्चन में निमीलन (बैशाख) होता है, मध्यवहण के बाद बिमञ्जर्यकाल में जन्मीशन () होता है बनावट पर सूईहरू पाँच प्रकार के होते हैं इति ॥१॥ तोषति के विश (क) क्षेत्र के अंतेि । = , कान्तिविक मनस्कनिरर्थ, चं=ऽन्तमिषचन=विर बं=सूचकशकिमी,