पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणाधिकारः मु० भा०-पदे तिथिवन् । अर्थात्पदे पष्टिगुणे रविचन्द्रगन्यन्तरे देते स्थितिबिमद्धं भवतः। शेषं स्पष्टार्थम् । अत्रोपपत्तिः । 'मानार्धयोगान्तयोः कृतिभ्या' मिन्यादि भास्करविधिना स्फटा ।। ८ ।। वि. भ.-छाद्यन (छाद्यमानेन) युतोनस्य (महिनस्य रहितस्य च) छादन मानस्यार्थात् छाद्यम् च्छदकबिम्बयोगस्यान्तरस्य च दलकृतिभ्यामर्थान्मानंक्षाधं वर्गमानान्तरार्धवर्गाभ्यां विक्षेपकृति (शरवर्ग) प्रो (न्यक् वा) तत्पदे (मूले) तिथिवत् कृते मती अर्थात् षट्घा गुणिते रविचन्द्रयोर्गत्यन्तरेण भक्तं तदा स्थित्ययं विमर्दार्धे भवेतामिति ॥ ८ ॥ अत्रोपपत्तिः यदा भूभा चन्द्रबिम्बयोर्बहिः स्पषों भवति तदा चन्द्र केन्द्रोपरिगतं कदम्बश्रोतवृत्तं क्रान्तिवृत्ते यत्र सगति ततो भूभा बिम्बाकेन्द्र यावत् क्रान्ति वृत्ते स्थित्यर्पकला, चन्द्र केन्द्रो परिगतकदम्बप्नोतवृत्तान्तवृत्तसम्पाताश्चन्द्र N, केन्द्र यावत् कदम्ब श्रोतवृत्ते स्पाशिकःसरः। तथा यदाऽन्त:स्पशो भवति तदा चन्द्र केन्द्रो परिगतं कदम्बप्रोलवृत्तं कान्तिवृत्ते यत्र सगति । ततो भूभाबिम्बकेन्द्र यावतक्रान्ति कृते विमर्दीर्घ कला, कदम्बप्रोतवृत्ते चन्द्रकेन्द्रातकान्तिवृतं यावदन्तःस्पर्मकालिक ( संमीलनकालिक ) शरः । अन्द्रकेन्द्रभाकेन्द्रगतं बुसं कार्यं भू–भूभाबिम्बकेन्द्रम् । चं=बहिः स्पर्घकालिक (स्पाशिऊ) चन्द्रबिम्ब केन्द्रम् । चरं=स्पाशिकशरः। रभू=स्थित्यर्षकला, अं= अन्तःस्पर्धाकालिक (संयमन कालिक) चन्द्रबिम्ब केन्द्रम् । वंश=संमीसन सिकक्षरः। बभ्=विमर्दार्यकला, न=स्पर्न बिन्दुः । भूचंकाचन्द्रबिम्न भूभाजिसबकेन्द्र गतबुत्ते केन्द्रास्त्रम् । घन= चन्द्र बिम्बव्यासार्षम्। भून= भूभाब्यासार्ष, भूनं=अन्द्रबिम्बभूविम्बयोर्मानै पार्षम् । भूचं=चन्द्रबिम्बभूभाबिम्बयोर्मानान्तरम् । अश्वार्येण श्रयं निशुनं भूचंक त्रिभुजं च । सरसाकारं मत्वा स्थित्यर्धविमर्दीर्घ बफरानबनं इतं मया