पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिभ्रश्नाधिकारः ३¥ वास्तवकोशङ्कृज्ञानं भवेत्। पर यदिभुत्रमानम्=ड्या४५= y'fत्र' तदाऽल्प प्रकारस्य अभिचारो भवेद्यथा-भु'==अग्र'=श्रि'=दृग्ज्पा ' तन’’'त्रि -प्रमों = त्र-lत्र =०=कोणाकुतनः शङ्कुनलस्=० अग्रायामेनस्य संस्कारेण पूर्वभुज एव भवेदनश्रेऽमकृकर्मगुः प्रवृत्ते रभावः । यदि च भुजः >या ४५ तदा कोपाकुप्रमाणमृणामकं भवेत् । ननो भु ममानम् =ञ्या ४५ स्वीकृत्याग्र- प्रमाणं यद्यानोयते तदा ततोऽपlघायामग्रायामुत्तरगोले भास्करोतव्यभिचारो भवेत्, यया. भास्करोक्स्या ।'-म' = कोणशङ्कुःततः शङ्कृनलम्ः = प्रभ१ त्रि-२प्र-अ=ज्या४५ततश्छेदगमदिन त्रि-२म'मतो भुजः १२ १२ पभाWत्र--२म'=१२.ज्या ४५+P.१२=१२(प्र+ज्या४५)वगङ्गरणेनपभाति' -पभा'२म'=१४ ('+२म.ज्या ४५+ज्या' ५)=पक्षौ द्वाभ्यां भक्तो तदा पभ. त्रि* -भा' प्र'=७२म' +१२१मज्या५+७२ज्याg=पभाज्या ' पभा./= -.म'समशोधनेन पभाज्या ४५-७२ ज्या° ४५=पभा'. भ'+१२'अ.ज्या ४५+७२ मतुल्यगुणक गृथक्करणेन=ज्या'(पभा–७२)= प्र' (पभा' +७२)+१२.'अ'ज्या ४५ ततः कथा'४५(पभा' -७२ )='+१..ज्या वर्गपूतिकरणेन पभ' +२ qभ'+७२ या४५ ' (पभ" -७२)+(७२ज्याG५) , -१२°qअज्य४५, (७२ज्याg' अ'+ प्रभा' +७२ (पभ।' +७२) पभ'+७२ (पश'+७) प्रथमपक्षे समवेदादिना, ज्या *५० पभा ‘_, , :७२म.४५+(७२धशN५' भूसेन (भा '+२अT प्रभा'+७२'(षम”+२) म्याG५.पभ'+ ७२. ज्या =ाठ:प्र–ऊया.प्रभा'_७२.या =" प्रभा'+७२ ' पभ*+७२ प्रभा' +७२ पश'+७२ या ४४ (मा'-७९) एतेनोपपद्यते म.कसुकरषदेसूत्र पर्ब +२ २ शुभाश्मनाभप्रभावबॅनिक बादावपंथा कि बिश.। जवाबी काचवे म्यूना गतिवर्ष वयोवे ?