पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमविकारः १६ अब आर्यभटोक्त युगचरणमान को कहते हैं, खण्डन भी करते हैं । हि. भा.-आर्यभट ने चार बराबर कृतादि युगचरणों (महायुग के चतुरङ्गुल्य) को जो कहा है, उन युगचरणों में एक भी स्मृतिकथित युगचरण के बराबर नही है, स्मृतिकथित युगचरणमान सब बराबर नहीं हैं । इसलिए आर्यभटोक्त तुल्य युगचरण मान स्मृति के विरुद्ध होने से उपेक्षणोय (त्याज्य) है, युगचरण के विषय में आर्यभटोक्त वाक्य है ‘युगपादाः ग३च’ तथा ‘भ्रष्टाचत्वारिंशत् पादविहीना क्रमात् कृतादीनाम् । अब्दास्ते शतगुणिता ग्रहतुल्ययुगं तदेकत्वम्’ इस पोलिश-सिद्धान्तोक्त दिव्यमान से कृतादि युगचरणवर्षमान स्मृतिकथित वर्ष के बराबर ही देखने में आते हैं, आर्यभटमत की पुष्टि किसी स्मृतिवचन से या पुराणोक्त वचन से नहीं होती है, इसलिए उनका मत ठीक नहीं हैं । वटेश्वरसिद्धान्त में वटेश्वराचार्य ने आर्यभट के इस मत को स्वीकार किया है परन्तु विरोध में स्मृतिकारादियों के मत रहते हुए भी कोई प्रबल प्रमाण नहीं उपस्थापित किया हैं इसलिए उनका मत भी ठीक नहीं है । इदानीं मनुप्रमाणानि कल्पप्रमाणं चाह । मनुरेकसप्ततियुगः कल्पो मनवश्चतुर्दश मनूनाम् । आद्यन्तरान्तसन्धिषु कृतकालोऽस्मद्युगसहस्रम् ॥१०॥ वा. भा.- मनुस्तावदेकसप्ततियुगैः । युगग्रहणेन चतुर्युगमुच्यते । एकसप्तति चतुर्युगैः मन्वन्तरं भवतीत्यर्थः । कल्पस्तु मनवश्चतुर्दश, यद्येवं न तहिं चतुर्युग सहस्र कल्प इत्याशंक्याहमनूनामबृतरांतसंधिषु कृतकाल इति। मनूनामादि- संधिश्चांतरसन्विश्रान्तसन्धिश्च ते भवन्त्याद्यन्तरांतसंधयः चतुर्दशानां मनूनां पञ्चदश सन्धयो भवन्तीत्यर्थः । तेषु कृतयुगतुल्यः काल एकैकस्मिन् सध। कृतयुग तुल्यानि वर्षाणि भवन्तीति यावत् । अस्माद्ध तोश्वतुर्युगसहस्र ण स्मृतिषु कल्पोऽभिहितः । तद्यथा मन्वतरं चतुर्युगानि एतानि चतुर्दशगुण नि वेदनत्रनन्दा ६e४ कृताब्दाः १७२८००० पंचदश गुणा २५e२०००० चतुर्युगप्रमाणैरेतैः ४३२०००० विभज्यावाप्त ६ । इदं पूर्वंन्यस्तेषु ६६४ एषु संयोज्य जतं सहस्रम् १००० यैस्तु पुनरष्टोत्तरेण चतुर्युगसहस्रण कल्प उक्तस्तैः स्मृतिविरोधः कृत इत्यर्थः । यतो भगवान्मनुः “देविकानां युगानान्तु सहस्रपरिसंख्यया, ब्राह्मा- मेकमहो ज्ञेयं तावती रात्रिरेव च " इति । तथा च व्यासमुनिः “सहस्रयुगपर्यन्त- महो ये ब्रह्मणो विदुः । रात्रि युगसहस्रांतां तेऽहोरात्रविदो जना” इति ॥१०॥ वि. भा.–एकसप्ततियुगैः मनुरुक्तः । चतुर्दश मनवः कल्पः (अथच्चतुर्दशम नूनामेकः कल्पः) भवति, मनूनमाद्यमध्यावसानसन्धिषु कृतकालः (कृतयुगसमान काल) अस्मात् कारणाद्युगसहस्र कल्प इति ।