पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाभिरा ३४१ कृतिसंयुतानां यत् पदमव्यक्ताधं तद्वगंविभक्तमन्य इत्यत एकेन वर्गेण रूपाणि । हनःनि तावत्येव सर्वदा भवन्ति । स्फुटाद्यनुल्पनि अव्यक्तार्ध च स्फुशन्धन स्तस्य कृत कृत्वा तय संयुतानां रूपाणां यत्पदं तदव्यक्तार्चनन्यसंज्ञक्रेननं कुत्र तहर्गविभक्त क्रियते । सर्वे द वर्गस्थाने रूपमेकेन विभक्ते तदेवमिङ्ग्राद्य घनतत्त्वाद्राशीनां पदमन्यहनं कणशंखुस्तेनोक्तो हसो त्रिपुच्छायाकृषा दाद्यवर्गसंयुता यान्यकृतियुनादाद्यात्पदमन्दविहीनं दक्षिणगोलस्थेऽर्के शंञ्चदिशि दक्षिणायामिति तदुपन्नं यदा सममंडलैशान्यान्तरेभ्यो उदिते रवौ सममबुना दुत्तरेणैव मध्यदं वृत्रास्तमेति । तत्रैशानां शंक्वानयनं शंकुञ्जलमग्नो विशोव्य शेषो भुजो भवत । तत्र प्रवद्दिनस्सकोणदृझुमंडलुस्वाहोरात्रसंतादवलंबित सूत्रस्य कोणशंक्वभिघनस्य कोणसूत्रेण यदन्तरं तस्य शंकुसूलस्य शच्यपरा च तावदन्नरं भवतीत्यर्थः । तस्य वर्गा त्रिज्यावर्गाद्विशोध्य••••शेषस्य द्विगुणस्य मूलमैशान शंकुभवति । तेन यावकशंकोः तदेव शकुतलस्थान -Sripathy K N (सम्भाषणम्) १०:३८, २१ दिसम्बर २०१७ (UTC)‘अन्यस्य श कृ- लाष्टवर्गागतं कार्यम् । एवं कृतेऽग्ना शकुतलेनोना भुजा भवति । तस्य ब• - प्रथमस्थाने यावर्गाः विषुवच्छायाकृत्या तुल्या भवन्ति । धनगता ऋणवर्णी यतो धनमधेश्चर्ककृतिछेदेन द्वितीयस्थाने द्वितीयविषुववायाग्नावषतुल्या यात्रका ऋणगता भवति । घनीयोवंधो यतः ऋणं भवति । तदधो द्वादशदः । तृतीयस्थानेऽारूपाणां वधोऽभावनमेवम् । वि. भा.-रव्यग्नावगहीनं त्रिज्यावर्गाय द्वादशवर्गगुणितमाचखझाए। अग्रा द्वादशमेल आघातोऽन्यसंज्ञकःदूधगसंयुतया विषुवच्छायाया ( द्विसप्ततिगुतः पलभावगैण) हृतयोः (भक्तयो: आद्यन्थयोर्नामनी विशिष्टाऽवन्यो मधतः । अन्यवर्णयुतादाद्यान्मूलं ग्राह्यमन्येन युतं होनं तदतरदक्षिणगोसयोः कोणधकु भवेत् । शेषस्य व्याख्या स्फुटैवास्तीति ॥५४-५५-५६॥ कोणवृत्ताहोरात्रवृत्तयोः सम्पाताल (कोणवृत्तस्थरवेः) क्षितिधधरातसो परि यो लम्बः स कोणशङ्कुः । तन्मात्पूर्वापररेतोपरि यो सम्बः स भुवः । भुजमूलकेन्द्रं भाव वा शकुद्माम्बोत्तररेसपरिजम्बः कोटि: भूकेन्द्र- कोणसङ्कुमूलपर्यन्तं दृग्ज्या कर्घः । वो शुषः कोटि कोटिरिति त्रिभुवे कथंकोeषोत्पन्नः कोणः =x, तेन मुंबयेत्पद्मकाऽपि = अत्र शुजटी सभी अबतस्तेन भुबबग जूिलित दृगकर्षो भवतीति । अषा को कोणार्कप्रभाण=, तदाऽनुगतेन शीतसय् -श, अपशकुतलवः .मी संस्करैलोररवव्रिव्योमश: अमेषु शुषनष = अ +. प । भव अनन्त