पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः गाह विन्यसेत् । उपर्यधश्च जनितस्वस्तिकद्वयमेवमवस् िते व्यक्त गरा देन वामनां प्रदर्शयेत् । मध्यमाहरएबीजसूत्रेण कूट्टकाध्ययोपनिबढ नोनभव' दिक्तः शोध्य., यस्माङ्गाणि तद्यस्तद्वर्गाहतरूणामव्यक्तधैर्नसंयुतानां यन्पद- मय्यक्तःधंनं तद्वर्गाँवभक्तमव्यक्त इति । अत्र तावद् दक्षिणगोलस्थे रवावाग्नेय्यां शंकु' प्रदर्शयेत् । तद्यथा तत्को दृङमंडलस्वाहोरात्रयोयंत्र संपातः तत्रावलंबमत्र बध्वऽत्रलम्बयेत् तेनावलम्बक सूत्रेण बएसूत्रस्य यः प्रदेशः स्पृष्टः तत्र शत्रुमू में तस्य शांमूलस्य स्वोदयस्तसूत्रेण सह यावदन्तरं तावच्छंकुनल यावच्च प्राच्यवरसूत्रोदयास्नसूत्रयोरन्तरं तावत्यकग्रा शंझुनलयोगो भुजो भवति । प्राच्यपरा शंकुमूलयोरंतरं तदेव बहु भवति । कोणप्रवेशकाले समचतुरस्र तदेवं प्रथमं स्थिते राशिके व्याधं गुणकारः तृतीये भागहरतयोनशे कृते द्वितीयेऽ-लबको भागहार: तृतीये गुणकारतयोश्च नाशे कृते अक्षज्या द्वादशगुणा यावच्छायाकर्णेन विभज्यते तावत्फलं क्रान्तिज्या भवति । यवञ्चाक्षज्य द्वादश वघ: क्रान्तिज्यया विभज्यते तावदफनी छायाकर्णा भवतीत्युपपन्नम् । य व नेत्र द्वादशकक्षज्ययोर्वधः तावानेव विषुवच्छायालंबर्ययोर्वधो भवति । भागहर इचैक एव अत्र फलेन कश्चिद्भवति । ततोऽपि सममंडल छायाक् एनयनं सिद्ध शेषं प्राग्वद्योज्यत्र संस्थानादिकमिति यो जानाति कोणश कुछायाटिक् इत्यस्य प्रश्नस्योत्तरमार्यात्रयेणह ।५३।। वि. भा-अक्षज्या लम्बज्ये पृथक् द्वादशपलभागुणिते काम्सि ज्यया भवते तदा सममण्डलकथं भवत: । ततपूर्ववत् पृथक् खाये भवत इति । । अत्रोपपत्तिः झज्य त्रि अथाऽक्षक्षेत्रानुपातेन त्रज्या=श्वमधः । ततो यदि समशङ्कना त्रिज्याकर्णस्तदा द्वादशाङ्गुमशङ्कुना कि खमागच्छन् िसममष्टसकर्णः= त्रि-१२ त्रि.१२ _१२.अश्या .भा.सर्या हरभाज्यौ सम्बज्या गुणितौ समशत्रिज्या ज्य =त१२ सेम्या.या अज्य =प्लभान्ज्या=सुममण्डलकणैः, एताववssार्योऊमुपपन्नं सर्वमिति सिद्धान्त- ज्य नेक्षरे ‘लम्बाक्षजीवेपसभा रविप्ने त्वपमज्या विदृते अमेघ । यद्वा खेत समवृत्त करणं ताभ्यां अभे पूर्ववदेव साध्ये इत्यनेन' औपतिनाऽऽचार्वाक् शुपमैवोक्तमिति. सूर्यसिद्धान्ते 'सम्बाक्षये विद्युबाया द्वादस्रसंगुठे। कान्तिपाठे तु त कहीं सममब्डमचे रवौ' ऽयनेन तदैव कथ्यते इति ॥२॥