पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ३०३ इदानीं प्रकारान्तरेण शंकु ततो दृष्यां चाह- विषुवत्कर्णविभक्तश्छेदो वा द्वादशाहतः शंकुः। शंकुकृतिविहीनाया व्यासध्रकृतेः पदं दृष्ट्या ॥ २७ ॥ वा. भा.अथवा अन्तरानोतछेदो द्वादशगुणो विषुवधिभक्तश्च शंकुर्भवति । अंत्र वासना यदि विषुवत्कर्णव्यासार्ध वृत्ते द्वादशिका कोटिः तच्छेदव्यासार्धवृते क्रियतेति फलं कोटिळ्ध्र्वा शंक्वाख्या अत्र विषुवन्मध्याह्न याम्योत्तरमण्डलस्य व्यासार्धस्थाने विषुवत्कर्णः कल्पितोऽवलंबस्थाने द्वादश शंकुं कुर्यात् । प्रागेवोक्त शंकुतलमिति । तत्सर्वमुपपन्नमिति तदान गम्यबृहच्छुकोश्छायानयनार्थं द्वितीयमा यर्थमाह । शंकुकृतिविहीनाया व्यासार्धकृते फलं दृग्ज्या । अनन्तरानोत शं ओवंगं कस्याः व्यासकृतेः यच्च मूलं दृग्ज्या सा भवति । दृग्ज्या छायोच्यते वासना तु स्वाहोरात्रवृत्ते ऽप्युपलक्षितचिह्नमध्यं यावणस्तिर्यक् तत् एव रवि- चिह्नादधः सूत्रं भूमध्यवनिर्गतक्षितिजभ्रान्तसूत्रावच्छिन्नं शंकुकोटिः। तन्मूला दुभूमध्यं यावत् दृग्ज्या छाया भुजःकर्णकृतेः कोटिौति विशोध्य मूलं भुज इत्यर्थः। सर्वे गोले प्रदर्शयेदिति एवं महाशंकुछायामानीय द्वादशांगुलछायानयनार्थमार्याउँ माह ॥ २७ ॥ वि- भा–छेदः (हृतिःद्वादशाहतः (द्वादशभिर्गुणितः) विषुवत्कर्ण विभक्तः (पलकर्णभक्तः) तदा वा (प्रकारान्तरेण) संक्रुर्भवेत् । शंकुकृतिविही- नाया (शंकुवर्णरहितायाः) व्यासाचीकृतेः (त्रिज्यावर्गाल) पदं (मूलं ) तदा हृज्ज्या भवतीति ॥ २७ ॥ श्रुस पलभा भुजः, द्वादशांगुलशंकुः कोटिः, पलकर्णः कर्णः, अनयोरक्षक्षेत्रयोः शंकुतलं भुजः, इष्टशंकुः कोटि, झेदः (हृतिः) कर्णः’ सजातीयत्वादनुपातों यदि पलकणं कर्णं द्वादशांगुल शंकुः कोटिर्लभ्यते तदा हृतिक्रणं किं समागच्छतीर्थ १२४हुर्ति, ततो दृष्या भुजः। इष्टशंकुः कोटिः। त्रिज्या कर्ण, एतैर्गुज- कोटिकणैर्हत्पन्न छायाक्षेत्रे त्रि-इशंकु'=दृग्ज्या। एतावताचार्योक्तमुपपन्नम्। शंकु पंक