पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः २३ मिद्धान्तकार ब्रह्म गुप्त आदि प्राचीनाचार्यों ने निरयणरत्रि हो में लग्नानयन लिया है जो जो उचित नहीं है. सायन रवि मे लग्नानयन करना समुचित है ऊँस कि बहुत प्रचर्यों ने किया। है, मैंने छः प्रकार से प्रपूवं लग्नानयन किया है उसके लिये मेरी ‘लग्नानयनम्’ पुस्तक को देखिये । इति ॥ १-१६-३० ।। इदान लग्नात् कालानयनमाह रविराश्य भुक्तलिप्तास्तदुदयगुणिता हृता गृहकलाभिः । लब्धं प्राणः स्थाप्याः प्रक्षिप्याकं गृहाभुक्तम् ॥२१॥ तावत्सूर्ये राशोन् क्षिपेत् समं राशिभेद्यावत् । क्षिप्तग्रहाणां प्राणान् प्रक्षिप्य स्थापितेष्वमुखा ॥२२ ॥ तदघक कलादयवर्षे राशिकलाभिर्भजेत् फलप्राणान् । प्रक्षिप्य प्राणेषु प्राणाः सूर्योदयावसकृद् ॥२३॥ मु. भायया कालात् लग्नानयनमेवं लग्नाद्वैपरीत्येन कालानयनं सिद्धमपि प्रनेनार्यात्रयेणोच्यते । यदेकानिकं लग्नमुद्दिश्य कालं कश्चित् पृच्छति नदोदयिकादादित्याद्राविभुक्तिलिप्ता ग्राह्या । ताश्च तेनैव स्वराश्युदयेन मंगुणय्य हकलाभिर्भविभजेत्, अष्टादशशतैरित्यर्थः । फलं प्राणास्तदैकांते स्थाप्य तनो राशिभुक्त सूर्यं क्षिप्त्वा अन्यानपि राशींस्तावत् क्षिपेत्। समो मनरालिभिव भजेत् । क्षिप्भराशीनां प्राणान् संकलय्य पूर्वस्थापितेषु योज्या, ततस्तस्य राशेरधिकं भागादि तस्याधिकस्य याः कलाः तासां तदुदयप्राणानां च यो वधः तं च राशि कलाभिवभजेत् फलं प्राणाः तां प्रक्षिप्य पूर्वम्थापितेषु प्राणा दिनगता भवन्ति । सूर्योदयात्तदधिकं मागादिसूत्रं प्रक्षिपेदेवं प्राणा उत्पद्यन्ते । ते स्यूसा यतस्तात्कालि केनार्केण कृतास्तदर्यमसकृद्ग्रहनं तेत कालेन रविं तात्कालिकं कृत्वा रविराशिभुक्त लिप्ता इत्यादिना कालानयनं तावद्यावत्स्थिरकालो भवति रविशं तत्र कालेन सग्न- मघ रात्रिगते काले तदा षड् भर्तार्कलग्नयोरंतरात्प्राग्वदिति । अत्रापि वासना संव रख्याकान्तक्षितिजासक्त देशयोरन्तरासे यदपमंडलसंयं तक्षगतो वे प्राणाः स कालः पूर्वमेव तात्कालिकॉपरिवदसङ्करणमपि कालस्योपपन्नं दिवारात्रि मग्नाभ्यामिति । अष रात्रिदोषकाले सनं कर्तुमिच्छति तदांमार्याउंमाह । वि. भा. -रविराश्यमुक्तलिप्ताः । रबिराधयापिहितभोग्यसाः तदुदय गुणिताः राब्युदयगुणिताः गृहकलाभिः अष्टादशशतकसाभि' ताः । सब्धं प्राणा भोम्यासषो भवन्ति ते एकत्र स्थाप्याः। ततो सम्म राक्षितः पूर्वं मावन्तो रासय:स्युः तान् राशीन् सूर्यं क्षिपेत्, तेषां रविक्षिप्ताराचानां प्राणान् संकसय्य पूर्वस्नापितेषु