पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fध्रप्रददाधिकारः २६९ पन vत्र - लज्या' =अज्या, तया त्रि-प्रज्या =लल , त्रि -ऽन्ननाम =त्रि-माइ, '=दृग्ज्य, १’ त्रि-नाशज्या = 1* त्रि-दैरज्या = मङ . इति ।।१ इदानीं दिनाघं ननांग न्यंशज्ञाने मन्यक्षगज्ञानमाह । इष्टदिनार्धनतांशक्रान्त्यंशैक्यान्तरं क्रियतुलादौ । अक्षांशा याम्यायां छायायामन्तरमजावौ ।।१३।। वा. भा.--विषुव द्विनाखूछायया अक्षन्लम्बज्ययोंरानयन प्रागुक्तमनेनेट् दिनाउँछायया तयोरानयनमनेनार्यासूत्रेण प्रदर्शयति । यथा विषुवच्छाया विषुवत्कर्णाने चाक्षलंबांशा कूना एवमभीष्टदिनाउंछायया तच्छायाकर्णेन च येऽक्षांशा भवन्ति ते नतांशा इच्यन्ते ये चाक्षलंबांशाः ते उन्नतांशाः ततो दिनावं. कालिकादकत्क्रान्तिज्यां कृत्वा तच्चापभागाः कार्याः ते त्यंशा भवन्ति । ततो यदि मेषादौ राशिषट्के रविस्तदा नतांशानां क्रांत्यंशानां च योगः कार्यः ते स्वदेमाक्षांश भवन्ति । दक्षिण गोले व यद्यर्कः नदेतेषामन्तरं स्वक्षभागाः भवन्ति । यदि दिन दलछाया सौम्या तदैव मध्याह्न छायामुत्तराभिमुखी भवतीत्यर्थः अन्तरमजादाविति। अय मध्याह्नछाया दक्षिणाभिमुखी भवति । तदन्तरं ननांशक्रांत्यंशानां स्वदेशेऽक्षभवति । यद्यजादौ रविरेतच तम संभवत। यत्र भागा चतुविंशति त ऊनोक्षो दक्षिणगोले च दक्षिणाभिमुखी छाया कदाचिदपि न सम्भ वति । निरक्षदेशादुसरेण स्वक्षांशान् विशोध्य नवतेः शेषाः लबांशाः प्राग्गद्वा सनात्र स्वदेशयाम्योत्तरमंडलगत्या सममंडलविषवन्मंडलयोरन्तरे ये भागास्ते स्वाक्षभागाः ते चोत्तर गोले प्रतिदिनं कान्तिदिनक्रान्तिभागैरपवोयन्ते । तेषां नतभागाः यत: सममण्डलस्य सन्निकृष्टो भवति । रविणा च, नतमतः स्वापविल्या पुनर्योज्यन्ते येन त एवं नतांशः सम्भवन्ति । दक्षिणगोले चाक्षभागः प्रतिदिनं न्तिभागै रुपचिताः सतो नतभागाः भवन्ति । यत्र प्रतिदिनं संमंडलाद्विप्रकुटो रविसंबत्यत उपचितः । पुननंतभागेभ्यो बिशोष्पते । येन त एवाभिष्यन्तेऽशांशाः तस्मादुपन्नम् । यत्र पुनः सममंडलादुशरेणाकों मध्याह्न करोति । यत्र चाभ भागेभ्योऽधिका उत्तरा जंत्यंशा भवन्ति । तेन तत्र दिनार्षे दक्षिणाभिमुझी अया भवति । याबद्श्वभागैरधिका कान्तिरात्तावतो मतांशाः अन्यंशेभ्यो बिशोध्यन्ते । येन स्वाभागा च अवन्ति । तेनोक्तमंतरमधादाविति । तस्मा सर्वमुपपन्नम् । स्वदेसाक्षाप्रयोगॅसे विन्यस्य प्रदर्शयेदिति यहरडङ्गान्वि जानातीत्यस्य प्रश्नस्योसरमार्यामा ३ ।