पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मपुटासन्न त्रिप्रश्नविकारः त्रयाणां प्रश्नानां दिग्देशकालानमुत्तरं यत्राभिधीयते स त्रिप्रक्षनाधिकारस्त- श्रादो दिग्ज्ञानमाह। पूर्वापरयोबिन्दू तुल्यच्छायाग्रयोविंदपराद्यः । पूर्वान्यः क्रान्तिवशात् तन्मध्याच्छङ्कुतलमितरे ॥१॥ वा- भा.-पूर्वापरयोः कपालयोबिन्दू काय तुल्य छायांगुलाग्रयोः। एतदुक्तं भवति । सलिलकृतसमायामवनौ द्वादशांगुलं शंकु विन्यसेदभीष्टप्रमणं वा ततः क्रियत्यपि गते दिवसस्याभीष्टे काले छायाग्र बिन्दुद्यः स आद्यः बिन्दुरुच्यते । ततोयवति दिनगते काले छायाग्ने बिन्दुर्दत्त स्तावति दिवसस्य शेषे च छयाने द्वितीयो बिन्दुर्देयः, अन्यदुच्यते । तत विवस्वति शकृपालस्थेय आद्यो बिन्दुर्दत्तः सापरा दिग्भवति । अपरकपालस्थे च सवितरि योऽन्यो बिन्दुर्दत्तः सा पूर्वा दिक् । यदि नाम क्रान्तिवशेन दिग्भेद उपपद्यते । प्रथमबिन्दुदनकालिकाद्रवेः क्रान्तिज्यां कृत्वा द्वितीयबिन्दुकालिकाच्च रवेः क्रान्तिज्या कार्या । तयोरन्तरं बिन्दन्तरालकालस्य कान्तिज्या भवति । व्यासार्धेरविज्यापरिणहछायांगुलतुल्ये मंडले परिणाम्पते । तेन छायांगुलैर्हत्वा ध्यासाधेन विभजेत् । फलं छायामंडले अंगुलादि तेन बिन्दुश्चाल्पः निरक्षदेशजे दिक्साधने साक्षे चेदृक्छायांगुले वृत्ते प्रतस्तां विषुवत्कमंहतां द्वादश भिविभजेत् । फलं परिणतप्राप्ताया पूर्वबिन्दोर चलनं कार्यम् । ततः उक्तमक्षांशेविना दिशो यो वेत्तीत्येवं यथासम्भवं फलांगुलै रग्रादानगत्या छायामंडले द्वितीयो यो बिन्दुः स उत्तरायणे उत्तरेण संचाल्य दक्षिणायने दक्षिणेन चैवं सा पूर्वी दिग्भवति । ततः पूर्वापरबिन्दोर्मस्त है सूत्रं प्रसायं रेखां कुर्यात्। सा प्राच्यपरा भवति । तस्मञ् - च्छुकृतलमितर इति तयोबिन्दोर्मध्यम् । तस्माच्छंकुतलं यावत्सूत्रं प्रसार्य रेखां कुर्यात् सा दक्षिणोत्तरा भवति । एवं तद्रानुसारेण हे अपि दक्षिणोत्तरे सिते भवतः इत्यर्थः । अथचैकं बिन्दुमध्ये कृत्वा द्वितीयपठितसूत्रप्रमाणेन वृत्तमालिख्यत।एनं वृत्त द्वयपरस्परानुप्रवेशान् मत्स्या उपपद्यन्ते । तस्य मुखपुज्वावमाहिंसनं दक्षिणोत्सरे पूर्वा दिलेखामध्यादित्यत्रेयं वासना पूर्वार्द्धे परस्यां दिशि ययाघं भवतीत्यभोट भूदेशस्थितस्य शंकोः तस्याधो बिन्दुरपरादिग्भवति । अपराह्न व पूर्वस्यां दिशि छायाग्र पतति तेन सा पूर्वा दिछु । कालस्य तुल्यत्वासगतरेच्या पूर्वापरत्वमुपपन्नं स्याचचकंभोगो विषुवन्मण्डलगत्या भविष्यद्यबदकंगठिरपमंडल एवापमंडलस्य तियें-