पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०

ब्राह्मस्फुटसिद्धान्ते ३० झर गम्य घटी जाती है इससे आन्नायत उपपन्न हुन्ना । पूर्वोक्त गततिथि स्वरूपः ३० X रविचन्द्रातरौम रविचन्द्रान्तरं गतति+र यहां भी शेष वर्तमान तिथि १२ का गतावयव रूप है । उसको हर १२ में से घटाने से भोग्य होता है । तब अनुपात करते हैं। ० Xगतकला गत विकला xभोग्यकला_भोग्य विकला = भोग्यघटी। गत् त्यु इससे मिहिरविरहितेदो रंगजेभ्यो द्विचन्द्र: इत्यादि संस्कृतोपपत्ति में लिखित श्रीपति का पद्य उपपन्न होता निद्धान्त शिरोमणि में भास्कराचार्य भी ‘रविरसेविरवीन्दुलवाहृता' इत्यादि से इसी को कहते ६२ ' इदानीं योगानयनमाह रविचन्द्रयोगलिप्ताः खखवसुभिर्भाजिताः फलं योगाः। गतगम्ये षष्टिगुणं भुक्तिसमासोळु ते नाड्यः ॥ ३ ॥ मु. भा–स्पष्टार्थम् । संप्रत्युपलब्धचतुर्वेदाचार्यटीकायामियमाणं नोपल भ्यते।। ६३ वि. भा. रविचन्द्रयोगकलाः ८०० एभिर्भक्तास्तदा लब्धं गतयोगा भवन्ति, गतगम्यतले षट् यागुणिते भुक्तिसमासोद्धृते (रविचन्द्रगतियोगभक्त) तदा गता । नाड्यो गम्यनाड्यश्च भवन्तीति ॥ ६३ ॥ - रविचन्द्रयोर्गतियोगेन योगा जायन्ते, यदा रविचन्द्रयोर्गतियोगः २१६०० तदा सप्तवशतियोंगाभवन्त्यतोऽनुपातो यदि रवि २१६०० मेतत्तुल्यायां सप्तविशतियोंगा लभ्यन्ते तदेष्टगतियोगे कि समागच्छन्ति गतयोगा २७xगतियोग_गतियोग -गतयोग+- अत्रापि रोषं वर्त २१६०० ८०० ८०० मानयोगस्य गतावयवरूपम् । एतत् हराच्छुद्धं तदा वत्तं मानयोगस्य भोग्यावयव रूपम् । ततोऽनुपातो यदि गतियोगकलायां षष्टिघटिका लभ्यन्ते तदा गतकलायां गम्यकलायां च कि समागच्छन्ति गतनाड़िका गम्यनाडिकाश्व । सिद्धान्तशेखरे श्रीपतिना “रविविधुयुतिलिप्ताः खञ्जनाभं ८०० विभक्ताः फलमिह गतयोगान् विद्धि विष्कम्भपूर्वान् । तदनु च गतगम्याः खत्ती ६० निध्ना विभक्ताः स्वगतियुति कलाभिर्नाडिका भुक्तभोग्याः” जेनाऽचार्योक्तानुरूपमेव सर्वं कथितमिति ॥ ६३ ॥