पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः अफज्या' =>'=६०८४, ग =३४८१, उग’. अंझज्या =६०८४४६८८१८२११८४७४ केग ===9-४, ‘ग-क्रेग =३४८१. -८४=३६६४त्रि - (१२०* =१४४०० त्रि (उग-केग')=२६७४१४४००=३८८६६८०० उग' अंफया :त्रि (उग-केग') =२११७८४४+३८८६८०० =६००१५२०४ ३ उग=६६६२, अंफज्या=७: , २ उग' &&अंफया=६४६२x = =५४३०३३ उग' अंफया' + त्रि'(उग'-कंग) _६००१५२०४ . अत: =१११ अस्या- ३ उग' अफज्य ५४३० इचयम् =६८ नवतियुतं ३८+६०=१५८= कमलकर मतानुसारेण वक्रारम्भ कालिककुजशीघ्रकेन्द्रांश आचार्योक्तशीत्रकेन्द्रांश १६३९ तो महदन्तरिक्षा अत- स्त्रिज्याशब्देने (त्रिषु राशिषु शीघ्रफलस्य विशोधनेन यच्छेयं तज्ज्याऽर्थाच्छीघ्र फलकोटिज्या) ति गूढप्रकाशे रङ्गनाथव्याख्या साधीयसी, यतः फलकोटिज्या सम्ब चेनैव पूर्वमानीता: कुजबकेन्द्रांशा: १६४ पाठपठिततत्केन्द्रांशेन सह तदन्तरम्=१, कमलाकरेण व्यर्थमेव रङ्गनाथमतं खण्डितमिति विवेचकॅविवेचनीयम् । नीच स्यानाद्यन्मितेऽन्तरे वक्रारम्भो भवति तद्विरुद्धदिशि तन्मित एवान्तरे वक्रत्यागो भवत्यतो वक्रारम्भकालिककेन्द्रांशहीना भगणांशाः ३६० मुर्गारम्भ (वक्रत्याग कालिक) कालिकाः केन्द्रांशाः भवन्तीति ग्रहो वक्रत्वमवक्रत्वं वा गतो गमिष्यति वेत्येतदर्थमिष्टशखाकेन्द्रांशेभ्यो वक्रावक्रपठिनकेन्द्रांशा विशोध्याः शेषेणानुपातो यदि केन्द्रगत्येकं दिनं लभ्यते तदा शेषेण किमित्यनेन लब्धदिनैर्वक्त्रमवक्रत्वं ग्रहो गतो गमिष्यति वेति बोध्यम् ।४८४६।। अब भौमादि ग्रहों के बारम्भकालिक और मार्गारभकालिक शत्रवेन्द्रांश को कहते हैं। हि.भा.-१६३९, १४५, १५, १३५, ११३” इन पटित शत्र केन्द्रांशों में क्रमशः मङ्गलादि ग्रह वक़ होते हैं और इन्हीं को चांश में घटाने से जो शेष रहते हैं। उतने शीघ्र केन्द्रांश में वे अनुबक होते हैं, थोत्रोत्रगति में मन्दस्पष्टगति को घटाने से शीघ्र केन्द्रगति होती है, पठितकेन्द्रांश से इष्टकेन्द्रांश के अधिवन वा अल्प रहने से दोनों के अन्तर में केन्द्रगति से भाग देने से गदिन और एष्यदिन होते हैं अर्थात् इष्टदिन से पहले व पंथे ग्रह समागत दिनों में ग्रह व या अप हो गये होंगे या होंगे इति ।।४८-४॥